Thursday, 9 February 2012

Rig Veda Book 10 Hymn 9

आपो हि षठा मयोभुवस्ता न ऊर्जे दधातन |
महेरणाय चक्षसे ||
यो वः शिवतमो रसस्तस्य भजयतेह नः |
उशतीरिवमातरः ||
तस्मा अरं गमाम वो यस्य कषयाय जिन्वथ |
आपोजनयथा च नः ||
शं नो देवीरभिष्टय आपो भवन्तु पीतये |
शं योरभि सरवन्तु नः ||
ईशाना वार्याणां कषयन्तीश्चर्षणीनाम |
अपोयाचामि भेषजम ||
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा |
अग्निं चविश्वशम्भुवम ||
आपः पर्णीत भेषजां वरूथं तन्वे मम |
जयोक चसूर्यं दर्शे ||
इदमापः पर वहत यत किं च दुरितं मयि |
यद वाहमभिदुद्रोह यद व शेप उतान्र्तम ||
आपो अद्यान्वचारिषं रसेन समगस्महि |
पयस्वानग्ना गहि तं मा सं सर्ज वर्चसा ||

http://www.vogaz.com

No comments:

Post a Comment