Thursday, 9 February 2012

Rig Veda Book 10 Hymn 18

परं मर्त्यो अनु परेहि पन्थां यस्ते सव इतरो देवयानात |
चक्षुष्मते शर्ण्वते ते बरवीमि मा नः परजां रीरिषोमोत वीरान ||
मर्त्योः पदं योपयन्तो यदैत दराघीय आयुः परतरन्दधानाः |
आप्यायमानाः परजया धनेन शुद्धाःपूता भवत यज्ञियासः ||
इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य |
पराञ्चो अगाम नर्तये हसाय दराघीय आयुःप्रतरं दधानाः ||
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतम |
शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युं दधतां पर्वतेन ||
यथाहान्यनुपूर्वं भवन्ति यथ रतव रतुभिर्यन्तिसाधु |
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम ||
आ रोहतायुर्जरसं वर्णाना अनुपूर्वं यतमाना यतिष्ठ |
इह तवष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः ||
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु |
अनश्रवो.अनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे ||
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि |
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथ ||
धनुर्हस्तादाददानो मर्तस्यास्मे कषत्राय वर्चसेबलाय |
अत्रैव तवमिह वयं सुवीरा विश्वा सप्र्धोभिमातीर्जयेम ||
उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवाम |
ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवा पातुनिरतेरुपस्थात ||
उच्छ्वञ्चस्व पर्थिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना |
माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहि ||
उच्छ्वञ्चमाना पर्थिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम |
ते गर्हासो घर्तश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र ||
उत ते सतभ्नामि पर्थिवीं तवत परीमं लोगं निदधन मोहं रिषम |
एतां सथूणां पितरो धारयन्तु ते.अत्रायमः सादना ते मिनोतु ||
परतीचीने मामहनीष्वाः पर्णमिवा दधुः |
परतीचीं जग्रभा वाचमश्वं रशनया यथा ||

http://www.vogaz.com

No comments:

Post a Comment