Thursday, 9 February 2012

Rig Veda Book 10 Hymn 7

सवस्ति नो दिवो अग्ने पर्थिव्या विश्वायुर्धेहि यजथाय देव |
सचेमहि तव दस्म परकेतैरुरुष्या ण उरुभिर्देवशंसैः ||
इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गर्णन्तिरधः |
यदा ते मर्तो अनु भोगमानड वसो दधानोमतिभिः सुजात ||
अग्निं मन्ये पितरमग्निमापिमग्निं भरातरं सदमित्सखायम |
अग्नेरनीकं बर्हतः सपर्यं दिवि शुक्रंयजतं सूर्यस्य ||
सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं तरायसे दम आनित्यहोता |
रतवा स रोहिदश्वः पुरुक्षुर्द्युभिरस्माहभिर्वाममस्तु ||
दयुभिर्हितं मित्रमिव परयोगं परत्नं रत्विजमध्वरस्यजारम |
बाहुभ्यामग्निमायवो.अजनन्त विक्षु होतारं नयसादयन्त ||
सवयं यजस्व दिवि देव देवान किं ते पाकः कर्णवदप्रचेताः |
यथायज रतुभिर्देव देवानेवा यजस्वतन्वं सुजात ||
भवा नो अग्ने.अवितोत गोपा भवा वयस्क्र्दुत नोवयोधाः |
रास्वा च नः सुमहो हव्यदातिं तरास्वोत नस्तन्वो अप्रयुछन ||

http://www.vogaz.com

No comments:

Post a Comment