Thursday, 9 February 2012

Rig Veda Book 10 Hymn 1

अग्रे बर्हन्नुषसामूर्ध्वो अस्थान निर्जगन्वान तमसोज्योतिषागात |
अग्निर्भानुना रुशता सवङग आ जातोविश्वा सद्मान्यप्राः ||
स जातो गर्भो असि रोदस्योरग्ने चारुर्विभ्र्त ओषधीषु |
चित्रः शिशुः परि तमांस्यक्तून पर मात्र्भ्यो अधिकनिक्रदत गाः ||
विष्णुरित्था परममस्य विद्वाञ जातो बर्हन्नभि पातित्र्तीयम |
आसा यदस्य पयो अक्रत सवं सचेतसो अभ्यर्चन्त्यत्र ||
अत उ तवा पितुभ्र्तो जनित्रीरन्नाव्र्धं परति चरन्त्यन्नैः |
ता ईं परत्येषि पुनरन्यरूपा असि तवं विक्षुमानुषीषु होता ||
होतारं चित्ररथमध्वरस्य यज्ञस्य-यज्ञस्य केतुंरुशन्तम |
परत्यर्धिं देवस्य-देवस्य मह्ना शरिया तवग्निमतिथिं जनानाम ||
स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभाप्र्थिव्याः |
अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान ||
आ हि दयावाप्र्थिवी अग्न उभे सदा पुत्रो न मातराततन्थ |
पर याह्यछोशतो यविष्ठाथा वह सहस्येहदेवान ||

http://www.vogaz.com

No comments:

Post a Comment