इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमानदर्शि |
चिकिद वि भाति भासा बर्हतासिक्नीमेति रुशतीमपाजन ||
कर्ष्णां यदेनीमभि वर्पसा भूज्जनयन योषाम्ब्र्हतः पितुर्जाम |
ऊर्ध्वं भानुं सूर्यस्य सतभायन्दिवो वसुभिररतिर्वि भाति ||
भद्रो भद्रया सचमान आगात सवसारं जारो अभ्येतिपश्चात |
सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन रुशद्भिर्वर्णैरभि राममस्थात ||
अस्य यामासो बर्हतो न वग्नूनिन्धाना अग्नेः सख्युःशिवस्य |
इड्यस्य वर्ष्णो बर्हतः सवासो भामासो यामन्नक्तवश्चिकित्रे ||
सवना न यस्य भामासः पवन्ते रोचमानस्य बर्हतःसुदिवः |
जयेष्ठेभिर्यस्तेजिष्ठैः करीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति दयाम ||
अस्य शुष्मासो दद्र्शानपवेर्जेहमानस्य सवनयन नियुद्भिः |
परत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा ||
स आ वक्षि महि न आ च सत्सि दिवस्प्र्थिव्योररतिर्युवत्योः |
अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भीरभस्वानेह गम्याः ||
http://www.vogaz.com
चिकिद वि भाति भासा बर्हतासिक्नीमेति रुशतीमपाजन ||
कर्ष्णां यदेनीमभि वर्पसा भूज्जनयन योषाम्ब्र्हतः पितुर्जाम |
ऊर्ध्वं भानुं सूर्यस्य सतभायन्दिवो वसुभिररतिर्वि भाति ||
भद्रो भद्रया सचमान आगात सवसारं जारो अभ्येतिपश्चात |
सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन रुशद्भिर्वर्णैरभि राममस्थात ||
अस्य यामासो बर्हतो न वग्नूनिन्धाना अग्नेः सख्युःशिवस्य |
इड्यस्य वर्ष्णो बर्हतः सवासो भामासो यामन्नक्तवश्चिकित्रे ||
सवना न यस्य भामासः पवन्ते रोचमानस्य बर्हतःसुदिवः |
जयेष्ठेभिर्यस्तेजिष्ठैः करीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति दयाम ||
अस्य शुष्मासो दद्र्शानपवेर्जेहमानस्य सवनयन नियुद्भिः |
परत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा ||
स आ वक्षि महि न आ च सत्सि दिवस्प्र्थिव्योररतिर्युवत्योः |
अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भीरभस्वानेह गम्याः ||
http://www.vogaz.com
No comments:
Post a Comment