Thursday, 9 February 2012

Rig Veda Book 10 Hymn 25

भद्रं नो अपि वातय मनो दक्षमुत करतुम |
अधा तेसख्ये अन्धसो वि वो मदे रणन गवो न यवसे विवक्षसे ||
हर्दिस्प्र्शस्त असते विश्वेषु सोम ध मसु |
अधा कामा इमेमम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ||
उत वरतनि सोम ते परहं मिनामि पाक्या |
अधा पितेवसूनवे वि वो मदे मर्ळ नो अभि चिद वधाद विवक्षसे ||
समु पर यन्ति धीतयः सर्गासो.अवतानिव |
करतुं नःसोम जिवसे वि वो मदे धरया चमसानिव विवक्षसे ||
तव तये सोम शक्तिभिर्निकामासो वय रण्विरे |
गर्त्सस्यधिरस्तवसो वि वो मदे वरजं गोमन्तमश्विनं विवक्षसे ||
पशुं नः सोम रक्षसि पुरुत्र विष्ठितं जगत |
समाक्र्णोषि जीवसे वि वो मदे विश्वा सम्पश्यन भुवनविवक्षसे ||
तवं नः सोम विश्वतो गोप अदभ्यो भव |
सेध राजन्नपस्रिधो वि वो मदे म नो दुः शंस ईशता विवक्षसे ||
तवं नः सोम सुक्रतुर्व योधेयाय जाग्र्हि |
कषेत्रवित्तरोमनुषो वि वो मदे दरुहो नः पाह्यंहसो विवक्षसे ||
तवं नो वर्त्र हन्तमेन्द्रस्येन्दो शिवः सखा |
यत सिंहवन्ते समिथे वि वो मदे युध्यमनस्तोकसातौविवक्षसे ||
अयं घ स तुरो मद इन्द्रस्य वर्धत परियः |
अयंकक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ||
अयं विप्रय दशुषे वजनियर्ति गोमतः |
अयंसप्तभ्य आ वरं वि वो मदे परन्धं शरोणं चतरिषद विवक्षसे ||

http://www.vogaz.com

No comments:

Post a Comment