Saturday, 11 February 2012

Rig Veda Book 10 Hymn 55

दूरे तन नाम गुह्यं पराचैर्यत तवा भीते अह्वयेतांवयोधै |
उदस्तभ्नाः पर्थिवीं दयामभीके भरातुःपुत्रान मघवन तित्विषाणः ||
महत तन नाम गुह्यं पुरुस्प्र्ग येन भूतं जनयो येनभव्यम |
परत्नं जातं जयोतिर्यदस्य परियं परियाः समविशन्त पञ्च ||
आ रोदसी अप्र्णादोत मध्यं पञ्च देवान रतुशः सप्त सप्त |
चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण जयोतिषाविव्रतेन ||
यदुष औछः परथमा विभानामजनयो येन पुष्टस्यपुष्टम |
यत ते जामित्वमवरं परस्या महन महत्यासुरत्वमेकम ||
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितोजगार |
देवस्य पश्य काव्यं महित्वाद्या ममार स हयःसमान ||
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरःसनादनीळः |
यच्चिकेत सत्यमित तन न मोघं वसुस्पार्हमुत जेतोत दाता ||
ऐभिर्ददे वर्ष्ण्या पौंस्यानि येभिरौक्षद वर्त्रहत्यायवज्री |
ये कर्मणः करियमाणस्य मह्न रतेकर्ममुदजायन्त देवाः ||
युजा कर्माणि जनयन विश्वौजा अशस्तिथा विश्वमनास्तुराषाट |
पीत्वी सोमस्य दिव आ वर्धानः शूरो निर्युधाधमद दस्यून ||

http://www.vogaz.com

No comments:

Post a Comment