Thursday, 9 February 2012

Rig Veda Book 10 Hymn 41

समानमु तयं पुरुहूतमुक्थ्यं रथं तरिचक्रं सवनागनिग्मतम |
परिज्मानं विदथ्यं सुव्र्क्तिभिर्वयंव्युष्टा उषसो हवामहे ||
परातर्युजं नासत्याधि तिष्ठथः परातर्यावाणम्मधुवाहनं रथम |
विशो येन गछथो यज्वरीर्नराकीरेश्चिद यज्ञं होत्र्मन्तमश्विना ||
अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वाध्र्तदक्षं दमूनसम |
विप्रस्य वा यत सवननि गछथोऽत आ यातं मधुपेयमश्विना ||

http://www.vogaz.com

No comments:

Post a Comment