Saturday, 11 February 2012

Rig Veda Book 10 Hymn 69

भद्रा अग्नेर्वध्र्यश्वस्य सन्द्र्शो वामी परणीतिःसुरणा उपेतयः |
यदीं सुमित्रा विशो अग्र इन्धतेघ्र्तेनाहुतो जरते दविद्युतत ||
घर्तमग्नेर्वध्र्यश्वस्य वर्धनं घर्तमन्नं घर्तं वस्य मेदनम |
घर्तेनाहुत उर्विया वि पप्रथे सूर्य इवरोचते सर्पिरासुतिः ||
यत ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदंनवीयः |
स रेवच्छोच स गिरो जुषस्व स वाजं दर्षिस इह शरवो धाः ||
यं तवा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदंजुषस्व |
स न सतिपा उत भवा तनूपा दात्रं रक्षस्वयदिदं ते अस्मे ||
भवा दयुम्नी वाध्र्यश्वोत गोपा मा तवा तारीदभिमातिर्जनानाम |
शूर इव धर्ष्णुश्च्यवनः सुमित्रः पर नुवोचं वाध्र्यश्वस्य नाम ||
समज्र्या पर्वत्या वसूनि दासा वर्त्राण्यार्या जिगेथ |
शूर इव धर्ष्णुश्च्यवनो जनानां तवमग्ने पर्तनायून्रभि षयाः ||
दीर्घतन्तुर्ब्र्हदुक्षायमग्निः सहस्रस्तरीः शतनीथर्भ्वा |
दयुमान दयुमत्सु नर्भिर्म्र्ज्यमानः सुमित्रेषु दीदयोदेवयत्सु ||
तवे धेनुः सुदुघा जातवेदो.असश्चतेव समना सबर्धुक |
तवं नर्भिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसेदेवयद्भिः ||
देवाश्चित ते अम्र्ता जातवेदो महिमानं वाध्र्यश्व पर वोचन |
यत सम्प्र्छं मानुषीर्विश आयन तवं नर्भिरजयस्त्वाव्र्धेभिः ||
पितेव पुत्रमबिभरुपस्थे तवामग्ने वध्र्यश्वः सपर्यन्जुषाणो अस्य समिधं यविष्ठोत पूर्वानवनोर्व्राधतश्चित ||
शश्वदग्निर्वध्र्यश्वस्य शात्रून नर्भिर्जिगायसुतसोमवद्भिः |
समनं चिददहश्चित्रभानो.अवव्राधन्तमभिनद वर्धश्चित ||
अयमग्निर्वध्र्यश्वस्य वर्त्रहा सनकात परेद्धोनमसोपवाक्यः |
स नो अजामीन्रुत वा विजामीनभितिष्ठ शर्धतो वाध्र्यश्व ||
http://www.vogaz.com

No comments:

Post a Comment