Saturday, 11 February 2012

Rig Veda Book 10 Hymn 80

अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं शरुत्यंकर्मनिष्ठाम |
अग्नी रोदसी वि चरत समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरन्धिम ||
अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश |
अग्निरेकं चोदयत समत्स्वग्निर्व्र्त्राणि दयते पुरूणि ||
अग्निर्ह तयं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम |
अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्न्र्मेधम्प्र जयास्र्जत सम ||
अग्निर्दाद दरविणं वीरपेशा अग्निरषिं यः सहस्रासनोति |
अग्निर्दिवि हव्यमा ततानाग्नेर्धामानिविभ्र्ता पुरुत्रा ||
अग्निमुक्थैरषयो वि हवयन्ते.अग्निं नरो यामनिबाधितासः |
अग्निं वयो अन्तरिक्षे पतन्तो.अग्निः सहस्रापरि याति गोनाम ||
अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो विजाताः |
अग्निर्गान्धर्वीं पथ्यां रतस्याग्नेर्गव्यूतिर्घ्र्त आ निषत्ता ||
अग्नये बरह्म रभवस्ततक्षुरग्निं महामवोचामा सुव्र्क्तिम |
अग्ने पराव जरितारं यविष्ठाग्ने महि दरविणमायजस्व ||

http://www.vogaz.com

No comments:

Post a Comment