Saturday, 11 February 2012

Rig Veda Book 10 Hymn 54

तां सु ते कीर्तिं मघवन महित्वा यत तवा भीते रोदसीह्वयेताम |
परावो देवानातिरो दासमोजः परजायैत्वस्यै यदशिक्ष इन्द्र ||
यदचरस्तन्वा वाव्र्धानो बलानीन्द्र परब्रुवाणो जनेषु |
मायेत सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननुपुरा विवित्से ||
क उ नु ते महिमनः समस्यास्मत पूर्व रषयो.अन्तमापुः |
यन मातरं च पितरं च साकमजनयथास्तन्वःस्वायाः ||
चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति |
तवमङग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ ||
तवं विश्वा दधिषे केवलानि यान्याविर्या च गुहावसूनि |
काममिन मे मघवन मा वि तारीस्त्वमाज्ञातात्वमिन्द्रासि दाता ||
यो अदधाज्ज्योतिषि जयोतिरन्तर्यो अस्र्जन मधुना सम्मधूनि |
अध परियं शूषमिन्द्राय मन्म बरह्मक्र्तोब्र्हदुक्थादवाचि ||

http://www.vogaz.com

No comments:

Post a Comment