तुभ्येदमिन्द्र परि षिच्यते मधु तवं सुतस्य कलशस्यराजसि |
तवं रयिं पुरुवीरामु नस कर्धि तवं तपःपरितप्याजयः सवः ||
सवर्जितं महि मन्दानमन्धसो हवामहे परि शक्रंसुतानुप |
इमं नो यज्ञमिह बोध्या गहि सप्र्धोजयन्तं मघवानमीमहे ||
सोमस्य राज्ञो वरुणस्य धर्मणि बर्हस्पतेरनुमत्या उशर्मणि |
तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशानभक्षयम ||
परसूतो भक्षमकरं चरावपि सतोमं चेमं परथमःसूरिरुन मर्जे |
सुते सातेन यद्यागमं वां परतिविश्वामित्रजमदग्नी दमे ||
http://www.vogaz.com
तवं रयिं पुरुवीरामु नस कर्धि तवं तपःपरितप्याजयः सवः ||
सवर्जितं महि मन्दानमन्धसो हवामहे परि शक्रंसुतानुप |
इमं नो यज्ञमिह बोध्या गहि सप्र्धोजयन्तं मघवानमीमहे ||
सोमस्य राज्ञो वरुणस्य धर्मणि बर्हस्पतेरनुमत्या उशर्मणि |
तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशानभक्षयम ||
परसूतो भक्षमकरं चरावपि सतोमं चेमं परथमःसूरिरुन मर्जे |
सुते सातेन यद्यागमं वां परतिविश्वामित्रजमदग्नी दमे ||
http://www.vogaz.com
No comments:
Post a Comment