मुञ्चामि तवा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात |
गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम ||
यदि कषितायुर्यदि वा परेतो यदि मर्त्योरन्तिकं नीतेव |
तमा हरामि निरतेरुपस्थादस्पार्षमेनंशतशारदाय ||
सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम |
शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्य पारम ||
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान |
शतमिन्द्राग्नी सविता बर्हस्पतिः शतायुषाहविषेमं पुनर्दुः ||
आहार्षं तवाविदं तवा पुनरागाः पुनर्नव |
सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम ||
http://www.vogaz.com/
गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम ||
यदि कषितायुर्यदि वा परेतो यदि मर्त्योरन्तिकं नीतेव |
तमा हरामि निरतेरुपस्थादस्पार्षमेनंशतशारदाय ||
सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम |
शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्य पारम ||
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान |
शतमिन्द्राग्नी सविता बर्हस्पतिः शतायुषाहविषेमं पुनर्दुः ||
आहार्षं तवाविदं तवा पुनरागाः पुनर्नव |
सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम ||
http://www.vogaz.com/
No comments:
Post a Comment