Sunday, 4 March 2012

Rig Veda Book 10 Hymn 147

शरत ते दधामि परथमाय मन्यवे.अहन यद वर्त्रं नर्यंविवेरपः |
उभे यत तवा भवतो रोदसी अनु रेजतेशुष्मात पर्थिवी चिदद्रिवः ||
तवं मायाभिरनवद्य मायिनं शरवस्यता मनसा वर्त्रमर्दयः |
तवमिन नरो वर्णते गविष्टिषु तवां विश्वासुहव्यास्विष्टिषु ||
ऐषु चाकन्धि पुरुहूत सूरिषु वर्धासो ये मघवन्नानशुर्मघम |
अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ||
स इन नु रायः सुभ्र्तस्य चाकनन मदं यो अस्य रंह्यंचिकेतति |
तवाव्र्धो मघवन दाश्वध्वरो मक्षू स वाजम्भरते धना नर्भिः ||
तवं शर्धाय महिना गर्णान उरु कर्धि मघवञ्छग्धिरायः |
तवं नो मित्रो वरुणो न मायी पित्वो न दस्मदयसे विभक्ता ||
http://www.vogaz.com

No comments:

Post a Comment