Tuesday, 6 March 2012

Rig Veda Book 10 Hymn 164

अपेहि मनसस पते.अप कराम परश्चर |
परो निरतया आचक्ष्व बहुधा जीवतो मनः ||
भद्रं वै वरं वर्णते भद्रं युञ्जन्ति दक्षिणम |
भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ||
यदाशसा निःशसाभिशसोपारिम जाग्रतो यत सवपन्तः |
अग्निर्विश्वान्यप दुष्क्र्तान्यजुष्टान्यारे अस्मद्दधातु ||
यदिन्द्र बरह्मणस पते.अभिद्रोहं चरामसि |
परचेता नाङगिरसो दविषतां पात्यंहसः ||
अजैष्माद्यासनाम चाभूमानागसो वयम |
जाग्रत्स्वप्नःसंकल्पः पापो यं दविष्मस्तं स रछतु यो नो दवेष्टितं रछतु ||
http://www.vogaz.com

No comments:

Post a Comment