Tuesday, 6 March 2012

Rig Veda Book 10 Hymn 165

देवाः कपोत इषितो यदिछन दूतो निरतया इदमाजगाम |
तस्मा अर्चाम कर्णवाम निष्क्र्तिं शं नो अस्तु दविपदेशं चतुष्पदे ||
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गर्हेषु |
अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नोव्र्णक्तु ||
हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कर्णुतेग्निधाने |
शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नोहिंसीदिह देवाः कपोतः ||
यदुलूको वदति मोघमेतद यत कपोतः पदमग्नौक्र्णोति |
यस्य दूतः परहित एष एतत तस्मै यमाय नमोस्तु मरित्यवे ||
रचा कपोतं नुदत परणोदमिषं मदन्तः परि गांनयध्वम |
संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं परपतात पतिष्थः ||
http://www.vogaz.com

No comments:

Post a Comment