Sunday, 4 March 2012

Rig Veda Book 10 Hymn 142

अयमग्ने जरिता तवे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम |
भद्रं हि शर्म तरिवरूथमस्ति त आरेहिंसानामप दिद्युमा कर्धि ||
परवत ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना नय्र्ञ्जसे |
पर सप्तयः पर सनिषन्त नो धियः पुरश्चरन्तिपशुपा इव तमना ||
उत वा उ परि वर्णक्षि बप्सद बहोरग्न उलपस्य सवधावः |
उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषींचुक्रुधाम ||
यदुद्वतो निवतो यासि बप्सत पर्थगेषि परगर्धिनीवसेना |
यदा ते वातो अनुवाति शोचिर्वप्तेव शमश्रु वपसिप्र भूम ||
परत्यस्य शरेणयो दद्र्श्र एकं नियानं बहवो रथासः |
बाहू यदग्ने अनुमर्म्र्जानो नयंं उत्तानामन्वेषिभूमिम ||
उत ते शुष्मा जिहतामुत ते अर्चिरुत ते अग्ने शशमानस्यवाजाः |
उच्छ्वञ्चस्व नि नम वर्धमान आ तवाद्य विश्वेवसवः सदन्तु ||
अपामिदं नययनं समुद्रस्य निवेशनम |
अन्यंक्र्णुष्वेतः पन्थां तेन याहि वशाननु ||
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणिः |
हरदाश्चपुण्डरीकाणि समुद्रस्य गर्हा इमे ||
http://www.vogaz.com

No comments:

Post a Comment