Tuesday, 6 March 2012

Rig Veda Book 10 Hymn 191

सं-समिद युवसे वर्षन्नग्ने विश्वान्यर्य आ |
इळस पदेसमिध्यसे स नो वसून्या भर ||
सं गछध्वं सं वदध्वं सं वो मनांसि जानताम |
देवा भागं यथा पूर्वे संजानाना उपासते ||
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम |
समानं मन्त्रमभि मण्त्रये वः समानेन वोहविषा जुहोमि ||
समानी व आकूतिः समाना हर्दयानि वः |
समानमस्तु वोमनो यथा वः सुसहासति ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 190

रतं च सत्यं चाभीद्धात तपसो.अध्यजायत |
ततोरात्र्यजायत ततः समुद्रो अर्णवः ||
समुद्रादर्णवादधि संवत्सरो अजायत |
अहोरात्राणिविदधद विश्वस्य मिषतो वशी ||
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत |
दिवं चप्र्थिवीं चान्तरिक्षमथो सवः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 189

आयं गौः पर्श्निरक्रमीदसदन मातरं पुरः |
पितरं च परयन सवः ||
अन्तश्चरति रोचनास्य पराणादपानती |
वयख्यन्महिषो दिवम ||
तरिंशद धाम वि राजति वाक पतंगाय धीयते |
परतिवस्तोरह दयुभिः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 188

पर नूनं जातवेदसमश्वं हिनोत वाजिनम |
इदं नोबर्हिरासदे ||
अस्य पर जातवेदसो विप्रवीरस्य मीळुषः |
महीमियर्मिसुष्टुतिम ||
या रुचो जातवेदसो देवत्रा हव्यवाहनीः |
ताभिर्नोयज्ञमिन्वतु ||

http://www.vogaz.com

Rig Veda Book 10 Hymn 187

पराग्नये वाचमीरय वर्षभाय कषितीनाम |
स नःपर्षदति दविषः ||
यः परस्याः परावतस्तिरो धन्वातिरोचते |
स नःपर्षदति दविषः ||
यो रक्षांसि निजूर्वति वर्षा शुक्रेण शोचिषा |
स नःपर्षदति दविषः ||
यो विश्वाभि विपश्यति भुवना सं च पश्यति |
स नःपर्षदति दविषः ||
यो अस्य पारे रजसः शुक्रो अग्निरजायत |
स नः पर्षदति दविषः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 186

वात आ वातु भेषजं शम्भु मयोभु नो हर्दे |
पर णायूंषि तारिषत ||
उत वात पितासि न उत भरातोत नः सखा |
स नोजीवातवे कर्धि ||
यददो वात ते गर्हे.अम्र्तस्य निधिर्हितः |
ततो नो देहिजीवसे ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 185

महि तरीणामवो.अस्तु दयुक्षं मित्रस्यार्यम्णः |
दुराधर्षं वरुणस्य ||
नहि तेषाममा चन नाध्वसु वारणेषु |
ईशे रिपुरघशंसः ||
यस्मै पुत्रासो अदितेः पर जीवसे मर्त्याय |
जयोतिर्यछन्त्यजस्रम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 184

विष्णुर्योनिं कल्पयतु तवष्टा रूपाणि पिंशतु |
आसिञ्चतु परजापतिर्धाता गर्भं दधातु ते ||
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति |
गर्भं तेश्विनौ देवावा धत्तां पुष्करस्रजा ||
हिरण्ययी अरणी यं निर्मन्थतो अश्विना |
तं तेगर्भं हवामहे दशमे मासि सूतवे ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 183

अपश्यं तवा मनसा चेकितानं तपसो जातं तपसोविभूतम |
इह परजामिह रयिं रराणः पर जायस्वप्रजया पुत्रकाम ||
अपश्यं तवा मनसा दीध्यानां सवायां तनू रत्व्येनाधमानाम |
उप मामुच्चा युवतिर्बभूयाः पर जायस्वप्रजया पुत्रकामे ||
अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः अहं परजा अजनयं पर्थिव्यामहं जनिभ्यो अपरीषुपुत्रान ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 182

बर्हस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसायमन्म |
कषिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ||
नराशंसो नो.अवतु परयाजे शं नो अस्त्वनुयाजो हवेषु |
कषिपदशस्तिमप दुर्मतिं हन्नथा करद यजमानायशं योः ||
तपुर्मूर्धा तपतु रक्षसो ये बरह्मद्विषः शरवेहन्तवा उ |
कषिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 181

परथश्च यस्य सप्रथश्च नमानुष्टुभस्य हविषोहविर्यत |
धातुर्द्युतानात सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ||
अविन्दन ते अतिहितं यदासीद यज्ञस्य धाम परमंगुहा यत |
धातुर्द्युतानात सवितुश्च विष्णोर्भरद्वाजो बर्हदा चक्रे अग्नेः ||
ते.अविन्दन मनसा दीध्याना यजु षकन्नं परथमन्देवयानम |
धातुर्द्युतानात सवितुश्च विष्णोरासूर्यादभरन घर्ममेते ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 180

पर ससाहिषे पुरुहूत शत्रूञ जयेष्ठस्ते शुष्म इहरातिरस्तु |
इन्द्रा भर दक्षिणेना वसूनि पतिःसिन्धूनामसि रेवतीनाम ||
मर्गो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्थापरस्याः |
सर्कं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळि वि मर्धो नुदस्व ||
इन्द्र कषत्रमभि वाममोजो.अजायथा वर्षभचर्षणीनाम |
अपानुदो जनममित्रयन्तमुरुं देवेभ्योक्र्णोरु लोकम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 179

उत तिष्ठताव पश्यतेन्द्रस्य भागं रत्वियम |
यदि शरातोजुहोतन यद्यश्रातो ममत्तन ||
शरातं हविरो षविन्द्र पर याहि जगाम सूरो अध्वनोविमध्यम |
परि तवासते निधिभिः सखायः कुलपा नव्राजपतिं चरन्तम ||
शरातं मन्य ऊधनि शरातमग्नौ सुश्रातं मन्ये तद्र्तं नवीयः |
माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्रवज्रिन पुरुक्र्ज्जुषाणः ||

http://www.vogaz.com

Rig Veda Book 10 Hymn 178

तयमू षु वाजिनं देवजूतं सहावानं तरुतारंरथानाम |
अरिष्टनेमिं पर्तनाजमाशुं सवस्तयेतार्क्ष्यमिहा हुवेम ||
इन्द्रस्येव रातिमाजोहुवानाः सवस्तये नावमिवा रुहेम |
उर्वी न पर्थ्वी बहुले गभीरे मा वामेतौ मा परेतौरिषाम ||
सद्यश्चिद यः शवसा पञ्च कर्ष्टीः सूर्य इवज्योतिषापस्ततान |
सहस्रसाः शतसा अस्य रंहिर्नस्मा वरन्ते युवतिं न शर्याम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 177

पतंगमक्तमसुरस्य मायया हर्दा पश्यन्ति मनसाविपश्चितः |
समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिछन्ति वेधसः ||
पतंगो वाचं मनसा बिभर्ति तां गन्धर्वो.अवदद गर्भेन्तः |
तां दयोतमानां सवर्यं मनीषां रतस्य पदेकवयो नि पान्ति ||
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम |
स सध्रीचीः स विषूचीर्वसान आ वरीवर्तिभुवनेष्वन्तः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 176

पर सूनव रभूणां बर्हन नवन्त वर्जना |
कषामा येविश्वधायसो.अश्नन धेनुं न मातरम ||
पर देवं देव्या धिया भरता जातवेदसम |
हव्या नोवक्षदानुषक ||
अयमु षय पर देवयुर्होता यज्ञाय नीयते |
रथो नयोरभीव्र्तो घर्णीवाञ्चेतति तमना ||
अयमग्निरुरुष्यत्यम्र्तादिव जन्मनः |
सहसश्चिद्सहीयान देवो जीवातवे कर्तः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 175

पर वो गरावाणः सविता देवः सुवतु धर्मणा |
धूर्षुयुज्यध्वं सुनुत ||
गरावाणो अप दुछुनामप सेधत दुर्मतिम |
उस्राः कर्तनभेषजम ||
गरावाण उपरेष्वा महीयन्ते सजोषसः |
वर्ष्णेदधतो वर्ष्ण्यम ||
गरावाणः सविता नु वो देवः सुवतु धर्मणा |
यजमानाय सुन्वते ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 174

अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्ते |
तेनास्मान्ब्रह्मणस पते.अभि राष्ट्राय वर्तय ||
अभिव्र्त्य सपत्नानभि या नो अरातयः |
अभि पर्तन्यन्तन्तिष्ठाभि यो न इरस्यति ||
अभि तवा देवः सविताभि सोमो अवीव्र्तत |
अभि तवा विश्वाभूतान्यभीवर्तो यथाससि ||
येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः |
इदं तदक्रि देवा असपत्नः किलाभुवम ||
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः |
यथाहमेषां भूतानां विराजानि जनस्य च ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 173

आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः |
विशस्त्वा सर्वा वाञ्छन्तु मा तवद राष्ट्रमधि भरशत ||
इहैवैधि माप चयोष्ठाः पर्वत इवाविचाचलिः |
इन्द्रैवेह धरुवस्तिष्ठेह राष्ट्रमु धारय ||
इममिन्द्रो अदीधरद धरुवं धरुवेण हविषा |
तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः ||
धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे |
धरुवं विश्वमिदं जगद धरुवो राजा विशामयम ||
धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः |
धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम ||
धरुवं धरुवेण हविषाभि सोमं मर्शामसि |
अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 172

आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः ||
आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखःसुदानुभिः ||
पितुभ्र्तो न तन्तुमित सुदानवः परति दध्मो यजामसि ||
उषा अप सवसुस्तमः सं वर्तयति वर्तनिं सुजातता ||

http://www.vogaz.com

Rig Veda Book 10 Hymn 171

तवं तयमिटतो रथमिन्द्र परावः सुतावतः |
अश्र्णोः सोमिनो हवम ||
तवं मखस्य दोधतः शिरो.अव तवचो भरः |
अगछःसोमिनो गर्हम ||
तवं तयमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम |
मुहुःश्रथ्ना मनस्यवे ||
तवं तयमिन्द्र सूर्यं पश्चा सन्तं पुरस कर्धि |
देवानां चित तिरो वशम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 170

विभ्राड बर्हत पिबतु सोम्यं मध्वायुर्दधद यज्ञपतावविह्रुतम |
वातजूतो यो अभिरक्षति तमना परजाः पुपोषपुरुधा वि राजति ||
विभ्राड बर्हत सुभ्र्तं वाजसातमं धर्मन दिवो धरुणेसत्यमर्पितम |
अमित्रहा वर्त्रहा दस्युहन्तमं जयोतिर्जज्ञेसुरहा सपत्नहा ||
इदं शरेष्ठं जयोतिषां जयोतिरुत्तमं विश्वजिद्धनजिदुच्यते बर्हत |
विश्वभ्राड भराजो महि सूर्यो दर्शौरु पप्रथे सह ओजो अच्युतम ||
विभ्राजञ जयोतिषा सवरगछो रोचनं दिवः |
येनेमाविश्वा भुवनान्याभ्र्ता विश्वकर्मणा विश्वदेव्यावता ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 169

मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरारिशन्ताम |
पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वतेरुद्र मर्ळ ||
याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्यानामानि वेद |
या अङगिरसस्तपसेह चक्रुस्ताभ्यःपर्जन्य महि शर्म यछ ||
या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणिवेद |
ता अस्मभ्यं पयसा पिन्वमानाः परजावतीरिन्द्रगोष्ठे रिरीहि ||
परजापतिर्मह्यमेता रराणो विश्वैर्देवैः पित्र्भिःसंविदानः |
शिवाः सतीरुप नो गोष्ठमाकस्तासांवयं परजया सं सदेम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 168

वातस्य नु महिमानं रथस्य रुजन्नेति सतनयन्नस्यघोषः |
दिविस्प्र्ग यात्यरुणानि कर्ण्वन्नुतो एति पर्थिव्यारेणुमस्यन ||
सं परेरते अनु वातस्य विष्ठा ऐनं गछन्ति समनं नयोषाः |
ताभिः सयुक सरथं देव ईयते.अस्य विश्वस्यभुवनस्य राजा ||
अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः |
अपां सखा परथमजा रतावा कव सविज्जातः कुत आबभूव ||
आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवेषः |
घोषा इदस्य शर्ण्विरे न रूपं तस्मै वातायहविषा विधेम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 167

तुभ्येदमिन्द्र परि षिच्यते मधु तवं सुतस्य कलशस्यराजसि |
तवं रयिं पुरुवीरामु नस कर्धि तवं तपःपरितप्याजयः सवः ||
सवर्जितं महि मन्दानमन्धसो हवामहे परि शक्रंसुतानुप |
इमं नो यज्ञमिह बोध्या गहि सप्र्धोजयन्तं मघवानमीमहे ||
सोमस्य राज्ञो वरुणस्य धर्मणि बर्हस्पतेरनुमत्या उशर्मणि |
तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशानभक्षयम ||
परसूतो भक्षमकरं चरावपि सतोमं चेमं परथमःसूरिरुन मर्जे |
सुते सातेन यद्यागमं वां परतिविश्वामित्रजमदग्नी दमे ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 166

रषभं मा समानानां सपत्नानां विषासहिम |
हन्तारंशत्रूणां कर्धि विराजं गोपतिं गवाम ||
अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः |
अधः सपत्नामे पदोरिमे सर्वे अभिष्ठिताः ||
अत्रैव वो.अपि नह्याम्युभे आर्त्नी इव जयया |
वाचस पतेनि षेधेमान यथा मदधरं वदान ||
अभिभूरहमागमं विश्वकर्मेण धाम्ना |
आ वश्चित्तमा वो वरतमा वो.अहं समितिं ददे ||
योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम |
अधस्पदान म उद वदत मण्डूका इवोदकान्मण्डूका उदकादिव ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 165

देवाः कपोत इषितो यदिछन दूतो निरतया इदमाजगाम |
तस्मा अर्चाम कर्णवाम निष्क्र्तिं शं नो अस्तु दविपदेशं चतुष्पदे ||
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गर्हेषु |
अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नोव्र्णक्तु ||
हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कर्णुतेग्निधाने |
शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नोहिंसीदिह देवाः कपोतः ||
यदुलूको वदति मोघमेतद यत कपोतः पदमग्नौक्र्णोति |
यस्य दूतः परहित एष एतत तस्मै यमाय नमोस्तु मरित्यवे ||
रचा कपोतं नुदत परणोदमिषं मदन्तः परि गांनयध्वम |
संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं परपतात पतिष्थः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 164

अपेहि मनसस पते.अप कराम परश्चर |
परो निरतया आचक्ष्व बहुधा जीवतो मनः ||
भद्रं वै वरं वर्णते भद्रं युञ्जन्ति दक्षिणम |
भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ||
यदाशसा निःशसाभिशसोपारिम जाग्रतो यत सवपन्तः |
अग्निर्विश्वान्यप दुष्क्र्तान्यजुष्टान्यारे अस्मद्दधातु ||
यदिन्द्र बरह्मणस पते.अभिद्रोहं चरामसि |
परचेता नाङगिरसो दविषतां पात्यंहसः ||
अजैष्माद्यासनाम चाभूमानागसो वयम |
जाग्रत्स्वप्नःसंकल्पः पापो यं दविष्मस्तं स रछतु यो नो दवेष्टितं रछतु ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 163

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि |
यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वर्हामि ते ||
गरीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात |
यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वर्हामि ते ||
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्ह्र्दयादधि |
यक्ष्मम्मतस्नाभ्यां यक्नः पलाशिभ्यो वि वर्हामि ते ||
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां परपदाभ्याम |
यक्ष्मं शरोणिभ्यां भासदाद भंससो वि वर्हामि ते ||
मेहनाद वनंकरणाल लोमभ्यस्ते नखेभ्यः |
यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ||
अङगाद-अङगाल लोम्नो-लोम्नो जातं पर्वणि-पर्वणि |
यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 162

बरह्मणाग्निः संविदानो रक्षोहा बाधतामितः |
अमीवायस्ते गर्भं दुर्णामा योनिमाशये ||
यस्ते गर्भममीवा दुर्णामा योनिमाशये |
अग्निष टम्ब्रह्मणा सह निष करव्यादमनीनशत ||
यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीस्र्पम |
जातंयस्ते जिघांसति तमितो नाशयामसि ||
यस्त ऊरू विहरत्यन्तरा दम्पती शये |
योनिं योन्तरारेळि तमितो नाशयामसि ||
यस्त्वा भराता पतिर्भूत्वा जारो भूत्वा निपद्यते |
परजां यस्ते जिघांसति तमितो नाशयामसि ||
यस्त्वा सवप्नेन तमसा मोहयित्वा निपद्यते |
परजां यस्ते जिघांसति तमितो नाशयामसि ||
http://www.vogaz.com


 

Rig Veda Book 10 Hymn 161

मुञ्चामि तवा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात |
गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम ||
यदि कषितायुर्यदि वा परेतो यदि मर्त्योरन्तिकं नीतेव |
तमा हरामि निरतेरुपस्थादस्पार्षमेनंशतशारदाय ||
सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम |
शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्य पारम ||
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान |
शतमिन्द्राग्नी सविता बर्हस्पतिः शतायुषाहविषेमं पुनर्दुः ||
आहार्षं तवाविदं तवा पुनरागाः पुनर्नव |
सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम ||
http://www.vogaz.com/

Rig Veda Book 10 Hymn 160

तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च |
इन्द्र मा तवा यजमानासो अन्ये नि रीरमन तुभ्यमिमेसुतासः ||
तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः शवात्र्याा हवयन्ति |
इन्द्रेदमद्य सवनं जुषाणो विश्वस्यविद्वानिह पाहि सोमम ||
य उशता मनसा सोममस्मै सर्वह्र्दा देवकामः सुनोति |
न गा इन्द्रस्तस्य परा ददाति परशस्तमिच्चारुमस्मैक्र्णोति ||
अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान न सुनोति सोमम |
निररत्नौ मघवा तं दधाति बरह्मद्विषो हन्त्यनानुदिष्टः ||
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे तवोपगन्तवा उ |
आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र तवा शुनंहुवेम ||
http://www.vogaz.com/

Rig Veda Book 10 Hymn 159

उदसौ सूर्यो अगादुदयं मामको भगः |
अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ||
अहं केतुरहं मूर्धाहमुग्रा विवाचनी |
ममेदनुक्रतुं पतिः सेहानाया उपाचरेत ||
मम पुत्राः शत्रुहणो.अथो मे दुहिता विराट |
उताहमस्मि संजया पत्यौ मे शलोक उत्तमः ||
येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः |
इदं तदक्रि देवा असपत्ना किलाभुवम ||
असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी |
आव्र्क्षमन्यासां वर्चो राधो अस्थेयसामिव ||
समजैषमिमा अहं सपत्नीरभिभूवरी |
यथाहमस्य वीरस्य विराजानि जनस्य च ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 158

सूर्यो नो दिवस पातु वातो अन्तरिक्षात |
अग्निर्नःपार्थिवेभ्यः ||
जोषा सवितर्यस्य ते हरः शतं सवानर्हति |
पाहिनो दिद्युतः पतन्त्याः ||
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः |
चक्षुर्धाता दधातु नः ||
चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः |
संचेदं वि च पश्येम ||
सुसन्द्र्शं तवा वयं परति पश्येम सूर्य |
वि पश्येमन्र्चक्षसः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 157

इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ||
यज्ञं च नस्तन्वं च परजां चादित्यैरिन्द्रः सहचीक्ळिपाति ||
आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्ववितातनूनाम ||
हत्वाय देवा असुरान यदायन देवा देवत्वमभिरक्षमाणाः ||
परत्यञ्चमर्कमनयञ्छचीभिरादित सवधामिषिराम्पर्यपश्यन ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 156

अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु |
तेन जेष्मधनं-धनम ||
यया गा आकरामहे सेनयाग्ने तवोत्या |
तां नो हिन्वमघत्तये ||
आग्ने सथूरं रयिं भर पर्थुं गोमन्तमश्विनम |
अंधिखं वर्तया पणिम ||
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि |
दधज्ज्योतिर्जनेभ्यः ||
अग्ने केतुर्विशामसि परेष्ठः शरेष्ठ उपस्थसत |
बोधा सतोत्रे वयो दधत ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 155

अरायि काणे विकटे गिरिं गछ सदान्वे |
शिरिम्बिठस्यसत्वभिस्तेभिष टवा चातयामसि ||
चत्तो इतश्चत्तामुतः सर्वा भरूणान्यारुषी |
अराय्यं बरह्मणस पते तीक्ष्णश्र्ण्गोद्र्षन्निहि ||
अदो यद दारु पलवते सिन्धोः पारे अपूरुषम |
तदारभस्व दुर्हणो तेन गछ परस्तरम ||
यद ध पराचीरजगन्तोरो मण्डूरधाणिकीः |
हतािन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ||
परीमे गामनेषत पर्यग्निमह्र्षत |
देवेष्वक्रतश्रवः क इमाना दधर्षति ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 154

सोम एकेभ्यः पवते घर्तमेक उपासते |
येभ्यो मधुप्रधावति तांश्चिदेवापि गछतात ||
तपसा ये अनाध्र्ष्यास्तपसा ये सवर्ययुः |
तपो येचक्रिरे महस्तांश्चिदेवापि गछतात ||
ये युध्यन्ते परधनेषु शूरासो ये तनूत्यजः |
ये वासहस्रदक्षिणास्तांश्चिदेवापि गछतात ||
ये चित पूर्व रतसाप रतावान रताव्र्धः |
पितॄन तपस्वतोयम तांश्चिदेवापि गछतात ||
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम |
रषीन्तपस्वतो यम तपोजानपि गछतात ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 153

ईङखयन्तीरपस्युव इन्द्रं जातमुपासते |
भेजानसःसुवीर्यम ||
तवमिन्द्र बलादधि सहसो जात ओजसः |
तवं वर्षन्व्र्षेदसि ||
तवमिन्द्रासि वर्त्रहा वयन्तरिक्षमतिरः |
उद दयामस्तभ्ना ओजसा ||
तवमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः |
वज्रंशिशान ओजसा ||
तवमिन्द्राभिभूरसि विश्वा जातान्योजसा |
स विश्वाभुव आभवः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 152

शास इत्था महानस्यमित्रखादो अद्भुतः |
न यस्यहन्यते सखा न जीयते कदा चन ||
सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी |
वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः ||
वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज |
वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः ||
वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः |
यो अस्मानभिदासत्यधरं गमया तमः ||
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम |
वि मन्योःशर्म यछ वरीयो यवया वधम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 151

शरद्धयाग्निः समिध्यते शरद्धय हुयते हविः |
शरद्धां भगस्य मूर्धनि वचसा वेदयमसि ||
परियं शरद्धे ददतः परियं शरद्द्ते दिदासतः |
परियम्भोजेषु यज्वस्विदं म उदितं कर्धि ||
यथा देव असुरेषु शरद्धामुग्रेषु चक्रिरे |
एवम्भोजेषु यज्वस्वस्माकमुदितं कर्धि ||
शरद्धां देवा यजमाना वायुगोपा उपासते |
शरद्धांह्र्दय्ययाकूत्या शरद्धया विन्दते वसु ||
शरद्धां परातै हवामहे शरद्धां मध्यन्दिनं परि |
शरद्धां सूर्यस्य निम्रुचि शरद्धे शरद धापयेह नः ||

http://www.vogaz.com

Sunday, 4 March 2012

Rig Veda Book 10 Hymn 150

समिद्धश्चित समिध्यसे देवेभ्यो हव्यवाहन |
आदित्यैरुद्रैर्वसुभिर्न आ गहि मर्ळीकाय न आ गहि ||
इमं यज्ञमिदं वचो जुजुषाण उपागहि |
मर्तासस्त्वासमिधान हवामहे मर्ळीकाय हवामहे ||
तवामु जातवेदसं विश्ववारं गर्णे धिया |
अग्ने देवाना वह नः परियव्रतान मर्ळीकाय परियव्रतान ||
अग्निर्देवो देवानामभवत पुरोहितो.अग्निं मनुष्या रषयःसमीधिरे |
अग्निं महो धनसातावहं हुवे मर्ळीकन्धनसातये ||
अग्निरत्रिं भरद्वाजं गविष्ठिरं परावन नः कण्वन्त्रसदस्युमाहवे |
अग्निं वसिष्ठो हवते पुरोहितोम्र्ळीकाय पुरोहितः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 149

सविता यन्त्रैः पर्थिवीमरम्णादस्कम्भने सविता दयामद्रंहत |
अश्वमिवाधुक्षद धुनिमन्तरिक्षमतूर्तेबद्धं सविता समुद्रम ||
यत्रा समुद्र सकभितो वयौनदपां नपात सविता तस्यवेद |
अतो भूरत आ उत्थितं रजो.अतो दयावाप्र्थिवीप्रथेताम ||
पश्चेदमन्यदभवद यजत्रममर्त्यस्य भुवनस्य भूना |
सुपर्णो अङग सवितुर्गरुत्मान पूर्वो जातः स उ अस्यानुधर्म ||
गाव इव गरामं यूयुधिरिवाश्वान वाश्रेव वत्संसुमना दुहाना |
पतिरिव जायामभि नो नयेतु धर्तादिवः सविता विश्ववारः ||
हिरण्यस्तूपः सवितर्यथा तवाङगिरसो जुह्वे वाजे अस्मिन |
एवा तवार्चन्नवसे वन्दमानः सोमस्येवाण्शुं परतिजागराहम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 148

सुष्वाणास इन्द्र सतुमसि तवा ससवांसश्च तुविन्र्म्णवाजम |
आ नो भर सुवितं यस्य चाकन तमना तनासनुयाम तवोताः ||
रष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येणसह्याः |
गुहा हितं गुह्यं गूळमप्सु बिभ्र्मसिप्रस्रवणे न सोमम ||
अर्यो वा गिरो अभ्यर्च विद्वान रषीणां विप्रः सुमतिंचकानः |
ते सयाम ये रणयन्त सोमैरेनोत तुभ्यंरथोळ भक्षैः ||
इमा बरह्मेन्द्र तुभ्यं शंसि दा नर्भ्यो नर्णां शूरशवः |
तेभिर्भव सक्रतुर्येषु चाकन्नुत तरायस्वग्र्णत उत सतीन ||
शरुधी हवमिन्द्र शूर पर्थ्या उत सतवसे वेन्यस्यार्कैः |
आ यस्ते योनिं घर्तवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 147

शरत ते दधामि परथमाय मन्यवे.अहन यद वर्त्रं नर्यंविवेरपः |
उभे यत तवा भवतो रोदसी अनु रेजतेशुष्मात पर्थिवी चिदद्रिवः ||
तवं मायाभिरनवद्य मायिनं शरवस्यता मनसा वर्त्रमर्दयः |
तवमिन नरो वर्णते गविष्टिषु तवां विश्वासुहव्यास्विष्टिषु ||
ऐषु चाकन्धि पुरुहूत सूरिषु वर्धासो ये मघवन्नानशुर्मघम |
अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ||
स इन नु रायः सुभ्र्तस्य चाकनन मदं यो अस्य रंह्यंचिकेतति |
तवाव्र्धो मघवन दाश्वध्वरो मक्षू स वाजम्भरते धना नर्भिः ||
तवं शर्धाय महिना गर्णान उरु कर्धि मघवञ्छग्धिरायः |
तवं नो मित्रो वरुणो न मायी पित्वो न दस्मदयसे विभक्ता ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 146

अरण्यान्यरण्यान्यसौ या परेव नश्यसि |
कथाग्रामं न पर्छसि न तवा भीरिव विन्दती.अ.अ.अन ||
वर्षारवाय वदते यदुपावति चिच्चिकः |
आघाटिभिरिवधावयन्नरण्यानिर्महीयते ||
उत गाव इवादन्त्युत वेश्मेव दर्श्यते |
उतो अरण्यानिःसायं शकटीरिव सर्जति ||
गामङगैष आ हवयति दार्वङगैषो अपावधीत |
वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ||
न वा अरण्यानिर्हन्त्यन्यश्चेन नाभिगछति |
सवादोःफलस्य जग्ध्वाय यथाकामं नि पद्यते ||
आञ्जनगन्धिं सुरभिं बह्वन्नामक्र्षीवलाम |
पराहम्म्र्गाणां मातरमरण्यानिमशंसिषम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 145

इमां खनाम्योषधिं वीरुधं बलवत्तमाम |
ययासपत्नीं बाधते यया संविन्दते पतिम ||
उत्तानपर्णे सुभगे देवजूते सहस्वति |
सपत्नीं मे पराधम पतिं मे केवलं कुरु ||
उत्तराहमुत्तर उत्तरेदुत्तराभ्यः |
अथा सपत्नी याममाधरा साधराभ्यः ||
नह्यस्या नाम गर्भ्णामि नो अस्मिन रमते जने |
परामेवपरावतं सपत्नीं गमयामसि ||
अहमस्मि सहमानाथ तवमसि सासहिः |
उभे सहस्वतीभूत्वी सपत्नीं मे सहावहै ||
उप ते.अधां सहमानामभि तवाधां सहीयसा |
मामनुप्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 144

अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते |
दक्षो विश्वायुर्वेधसे ||
अयमस्मासु काव्य रभुर्वज्रो दास्वते |
अयं बिभर्त्यूर्ध्वक्र्शनं मदं रभुर्न कर्त्व्यं मदम ||
घर्षुः शयेनाय कर्त्वन आसु सवासु वंसगः |
अव दीधेदहीशुवः ||
यं सुपर्णः परावतः शयेनस्य पुत्र आभरत |
शतचक्रं यो.अह्यो वर्तनिः ||
यं ते शयेनश्चारुमव्र्कं पदाभरदरुणं मानमन्धसः |
एना वयो वि तार्यायुर्जीवस एना जागारबन्धुता ||
एवा तदिन्द्र इन्दुना देवेषु चिद धारयाते महि तयजः |
करत्वा वयो वि तार्यायुः सुक्रतो करत्वायमस्मदासुतः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 143

तयं चिदत्रिं रतजुरमर्थमश्वं न यातवे |
कक्षिवन्तं यदी पुना रथं न कर्णुथो नवम ||
तयं चिदश्वं न वाजिनमरेणवो यमत्नत |
दर्ळंग्रन्थिं न वि षयतमत्रिं यविष्ठमा रजः ||
नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः |
अथा हि वां दिवो नरा पुन सतोमो न विशसे ||
चिते तद वां सुराधसा रातिः सुमतिरश्विना |
आ यन्नः सदने पर्थौ समने पर्षथो नरा ||
युवं भुज्युं समुद्र आ रजसः पार ईङखितम |
यातमछा पतत्रिभिर्नासत्या सातये कर्तम ||
आ वां सुम्नैः शम्यू इव मंहिष्ठा विश्ववेदसा |
समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 142

अयमग्ने जरिता तवे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम |
भद्रं हि शर्म तरिवरूथमस्ति त आरेहिंसानामप दिद्युमा कर्धि ||
परवत ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना नय्र्ञ्जसे |
पर सप्तयः पर सनिषन्त नो धियः पुरश्चरन्तिपशुपा इव तमना ||
उत वा उ परि वर्णक्षि बप्सद बहोरग्न उलपस्य सवधावः |
उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषींचुक्रुधाम ||
यदुद्वतो निवतो यासि बप्सत पर्थगेषि परगर्धिनीवसेना |
यदा ते वातो अनुवाति शोचिर्वप्तेव शमश्रु वपसिप्र भूम ||
परत्यस्य शरेणयो दद्र्श्र एकं नियानं बहवो रथासः |
बाहू यदग्ने अनुमर्म्र्जानो नयंं उत्तानामन्वेषिभूमिम ||
उत ते शुष्मा जिहतामुत ते अर्चिरुत ते अग्ने शशमानस्यवाजाः |
उच्छ्वञ्चस्व नि नम वर्धमान आ तवाद्य विश्वेवसवः सदन्तु ||
अपामिदं नययनं समुद्रस्य निवेशनम |
अन्यंक्र्णुष्वेतः पन्थां तेन याहि वशाननु ||
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणिः |
हरदाश्चपुण्डरीकाणि समुद्रस्य गर्हा इमे ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 141

अग्ने अछा वदेह नः परत्यं नः सुमना भव |
पर नोयछ विशस पते धनदा असि नस्त्वम ||
पर नो यछत्वर्यमा पर भगः पर बर्हस्पतिः |
परदेवाः परोत सून्र्ता रायो देवी ददातु नः ||
सोमं राजानमवसे.अग्निं गीर्भिर्हवामहे |
आदित्यान्विष्णुं सूर्यं बरह्माणं च बर्हस्पतिम ||
इन्द्रवायू बर्हस्पतिं सुहवेह हवामहे |
यथा नः सर्वैज्जनः संगत्यां सुमना असत ||
अर्यमणं बर्हस्पतिमिन्द्रं दानाय चोदय |
वातंविष्णुं सरस्वतीं सवितारं च वाजिनम ||
तवं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय |
तवं नोदेवतातये रायो दानाय चोदय ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 140

अग्ने तव शरवो वयो महि भराजन्ते अर्चयो विभावसो |
बर्हद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ||
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना |
पुत्रो मातरा विचरन्नुपावसि पर्णक्षि रोदसी उभे ||
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः |
तवे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ||
इरज्यन्नग्ने परथयस्व जन्तुभिरस्मे रायो अमर्त्य |
सदर्शतस्य वपुषो वि राजसि पर्णक्षि सानसिं करतुम ||
इष्कर्तारमध्वरस्य परचेतसं कषयन्तं राधसो महः |
रातिं वामस्य सुभगां महीमिषं दधासि सानसिंरयिम ||
रतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरेपुरो जनाः |
शरुत्कर्णं सप्रथस्तमं तवा गिरा दैव्यम्मानुषा युगा ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 139

सूर्यरश्मिर्हरिकेशः पुरस्तात सविता जयोतिरुदयानजस्रम |
तस्य पूषा परसवे याति विद्वान सम्पश्यन्विश्वा भुवनानि गोपाः ||
नर्चक्षा एष दिवो मध्य आस्त आपप्रिवान रोदसीन्तरिक्षम |
स विश्वाचीरभि चष्टे घर्ताचीरन्तरापूर्वमपरं च केतुम ||
रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टेशचीभिः |
देव इव सविता सत्यधर्मेन्द्रो न तस्थौसमरे धनानाम ||
विश्वावसुं सोम गन्धर्वमापो दद्र्शुषीस्तद रतेना वयायन |
तदन्ववैदिन्द्रो रारहाण आसां परि सुर्यस्यपरिधिन्रपश्यत ||
विश्वावसुरभि तन नो गर्णातु दिव्यो गन्धर्वो रजसोविमानः |
यद वा घा सत्यमुत यन न विद्म धियोहिन्वानो धिय इन नो अव्याः ||
सस्निमविन्दच्चरणे नदीनामपाव्र्णोद दुरो अश्मव्रजानाम |
परासां गन्धर्वो अम्र्तानि वोचदिन्द्रो दक्षं परि जानादहीनाम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 138

तव तय इन्द्र सख्येषु वह्नय रतं मन्वाना वयदर्दिरुर्वलम |
यत्रा दशस्यन्नुषसो रिणन्नपः कुत्सायमन्मन्नह्यश्च दंसयः ||
अवास्र्जः परस्वः शवञ्चयो गिरिनुदाज उस्रा अपिबोमधु परियम |
अवर्धयो वनिनो अस्य दंससा शुशोचसूर्य रतजातया गिरा ||
वि सूर्यो मध्ये अमुचद रथं दिवो विदद दासय परतिमानमार्यः |
दर्ळानि पिप्रोरसुरस्य मायिन इन्द्रो वयास्यच्चक्र्वान रजिश्वना ||
अनाध्र्ष्टानि धर्षितो वयास्यन निधीन्रदेवानम्र्णदयास्यः |
मासेव सूर्यो वसु पुर्यमा ददे गर्णानःशत्रून्रश्र्णाद विरुक्मता ||
अयुद्धसेनो विभ्वा विभिन्दता दाशद वर्त्रहा तुज्यानि तेजते |
इन्द्रस्य वज्रादबिभेदभिश्नथः पराक्रामच्छुन्ध्युरजहदुष अनः ||
एता तया ते शरुत्यानि केवला यदेक एकमक्र्णोरयज्ञम |
मासां विधानमदधा अधि दयवि तवया विभिन्नम्भरति परधिं पिता ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 137

उत देवा अवहितं देवा उन नयथा पुनः |
उतागश्चक्रुषं देवा देवा जीवयथा पुनः ||
दवाविमौ वातौ वात आ सिन्धोरा परावतः |
दक्षन्ते अन्य आ वातु परान्यो वातु यद रपः ||
आ वात वाहि भेषजं वि वात वाहि यद रपः |
तवं हिविश्वभेषजो देवानां दूत ईयसे ||
आ तवागमं शन्तातिभिरथो अरिष्टतातिभिः |
दक्षन्ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ||
तरायन्तामिह देवास्त्रायतां मरुतां गणः |
तरायन्तां विश्वा भूतानि यथायमरपा असत ||
आप इद वा उ भेषजीरापो अमीवचातनीः |
आपःसर्वस्य भेषजीस्तास्ते कर्ण्वन्तु भेषजम ||
हस्ताभ्यां दशशाखा भयां जिह्वा वाचः पुरोगवी |
अनामयित्नुभ्यां तवा तभ्यां तवोप सप्र्शामसि ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 136

केश्यग्निं केशी विषं केशी बिभर्ति रोदसी |
केशीविश्वं सवर्द्र्शे केशीदं जयोतिरुच्यते ||
मुनयो वातरशनाः पिशङगा वसते मला |
वातस्यानुध्राजिं यन्ति यद देवासो अविक्षत ||
उन्मदिता मौनेयन वाताना तस्थिमा वयम |
शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ||
अन्तरिक्षेण पतति विश्वा रूपावचाकशत |
मुनिर्देवस्य-देवस्य सौक्र्त्याय सखा हितः ||
वातस्याश्वो वायोः सखाथो देवेषितो मुनिः |
उभौसमुद्रावा कषेति यश्च पूर्व उतापरः ||
अप्सरसां गन्धर्वाणां मर्गाणां चरणे चरन |
केशीकेतस्य विद्वान सखा सवादुर्मदिन्तमः ||
वायुरस्मा उपामन्थत पिनष्टि समा कुनन्नमा |
केशीविषस्य पात्रेण यद रुद्रेणापिबत सह ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 135

यस्मिन वर्क्षे सुपलाशे देवैः सम्पिबते यमः |
अत्रा नोविश्पतिः पिता पुराणाननु वेनति ||
पुराणाननुवेनन्तं चरन्तं पापयामुया |
असूयन्नभ्यचाक्षं तस्मा अस्प्र्हयं पुनः ||
यं कुमार नवं रथमचक्रं मनसाक्र्णोः |
एकेषंविश्वतः पराञ्चमपश्यन्नधि तिष्ठसि ||
यं कुमार परावर्तयो रथं विप्रेभ्यस परि |
तंसामानु परावर्तत समितो नाव्याहितम ||
कः कुमारमजनयद रथं को निरवर्तयत |
कः सवित तदद्य नो बरूयादनुदेयी यथाभवत ||
यथाभवदनुदेयी ततो अग्रमजायत |
पुरस्ताद बुध्नाततः पश्चान निरयणं कर्तम ||
इदं यमस्य सादनं देवमानं यदुच्यते |
इयमस्यधम्यते नाळीरयं गीर्भिः परिष्क्र्तः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 134

उभे यदिन्द्र रोदसी आपप्राथोषा इव |
महान्तं तवामहीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत ||
अव सम दुर्हणायतो मर्तस्य तनुहि सथिरम |
अधस्पदं तमीं कर्धि यो अस्मानादिदेशति देवी जनित्र्यजीजनद भद्राजनित्र्यजीजनत ||
अव तया बर्हतीरिषो विश्वश्चन्द्रा अमित्रहन |
शचीभिःशक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्य ... ||
अव यत तवं शतक्रतविन्द्र विश्वानि धूनुषे |
रयिंन सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्य ... ||
अव सवेदा इवाभितो विष्वक पतन्तु दिद्यवः |
दूर्वाया इवतन्तवो वयस्मदेतु दुर्मतिर्देवी जनीत्र्य ... ||
दीर्घं हयङकुशं यथा शक्तिं बिभर्षि मन्तुमः |
पूर्वेण मघवन पदाजो वयां यथा यमो देवी जनित्र्य... ||
नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यंचरामसि |
पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 133

परो षवस्मै पुरोरथमिन्द्राय शूषमर्चत |
अभीके चिदुलोकक्र्त संगे समत्सु वर्त्रहास्माकं बोधि चोदितानभन्तामन्यकेषां जयाका अधि धन्वसु ||
तवं सिन्धून्रवास्र्जो.अधराचो अहन्नहिम |
अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं तवा परि षवजामहेनभन्तामन्यकेषां जयाका अधि धन्वसु ||
वि षु विश्वा अरातयो.अर्यो नशन्त नो धियः |
अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां जयाका अधि धन्वसु ||
यो न इन्द्राभितो जनो वर्कायुरादिदेशति |
अधस्पदं तमीं कर्धि विबाधो असि सासहिर्नभन्तामन्यकेषां जयाकाधि धन्वसु ||
यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः |
अव तस्यबलं तिर महीव दयौरध तमना नभन्तामन्यकेषांज्याका अधि धन्वसु ||
वयमिन्द्र तवायवः सखित्वमा रभामहे |
रतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु ||
अस्मभ्यं सु तवमिन्द्र तां शिक्ष या दोहते परति वरंजरित्रे |
अछिद्रोध्नी पीपयद यथा नः सहस्रधारापयसा मही गौः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 132

ईजानमिद दयौर्गूर्तावसुरीजानं भूमिरभिप्रभूषणि |
ईजानं देवावश्विनावभि सुम्नैरवर्धताम ||
ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वतायजामसि |
युवोः कराणाय सख्यैरभि षयाम रक्षसः ||
अधा चिन नु यद दिधिषामहे वामभि परियं रेक्णःपत्यमानाः |
दद्वान वा यत पुष्यति रेक्णः सं वारन्नकिरस्य मघानि ||
असावन्यो असुर सूयत दयौस्त्वं विश्वेषां वरुणासिराजा |
मूर्धा रथस्य चाकन नैतावतैनसान्तकध्रुक ||
अस्मिन सवेतच्छकपूत एनो हिते मित्रे निगतान हन्ति वीरान |
अवोर्वा यद धात तनूष्ववः परियासु यज्ञियास्वर्वा ||
युवोर्हि मातादितिर्विचेतसा दयौर्न भूमिः पयसापुपूतनि |
अव परिया दिदिष्टन सूरो निनिक्त रश्मिभिः ||
युवं हयप्नराजावसीदतं तिष्ठद रथं नधूर्षदं वनर्षदम |
ता नः कणूकयन्तीर्न्र्मेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 131

अप पराच इन्द्र विश्वानमित्रानपापाचो अभिभूते नुदस्व |
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ||
कुविदङग यवमन्तो यवं चिद यथा दान्त्यनुपूर्वंवियूय |
इहेहैषां कर्णुहि भोजनानि ये बर्हिषोनमोव्र्क्तिं न जग्मुः ||
नहि सथूर्य रतुथा यातमस्ति नोत शरवो विविदेसंगमेषु |
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तोव्र्षणं वाजयन्तः ||
युवं सुराममश्विना नमुचावासुरे सचा |
विपिपानाशुभस पती इन्द्रं कर्मस्वावतम ||
पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः |
यत सुरामं वयपिबः शचीभिः सरस्वतीत्वा मघवन्नभिष्णक ||
इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतुविश्ववेदाः |
बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्यपतयः सयाम ||
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम |
स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 130

यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः |
इमे वयन्ति पितरो य आययुः पर वयाप वयेत्यासते तते ||
पुमानेनं तनुत उत कर्णत्ति पुमान वि तत्ने अधि नाकेस्मिन |
इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ||
कासीत परमा परतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत |
छन्दः किमासीत परौगं किमुक्थंयद देवा देवमयजन्त विश्वे ||
अग्नेर्गायत्र्यभवत सयुग्वोष्णिहया सविता सं बभूव |
अनुष्टुभा सोम उक्थैर्महस्वान बर्हस्पतेर्ब्र्हती वाचमावत ||
विराण मित्रावरुणयोरभिश्रीरिन्द्रस्य तरिष्टुब इहभागो अह्नः |
विश्वान देवाञ जगत्या विवेश तेनचाक्ळिप्र रषयो मनुष्याः ||
चाक्ळिप्रे तेन रषयो मनुष्या यज्ञे जाते पितरो नःपुराणे |
पश्यन मन्ये मनसा चक्षसा तान य इमंयज्ञमयजन्त पूर्वे ||
सहस्तोमाः सहछन्दस आव्र्तः सहप्रमा रषयः सप्तदैव्याः |
पूर्वेषां पन्थामनुद्र्श्य धीरा अन्वालेभिरेरथ्यो न रश्मीन ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 129

नासदासीन नो सदासीत तदानीं नासीद रजो नो वयोमापरो यत |
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद गहनं गभीरम ||
न मर्त्युरासीदम्र्तं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः |
आनीदवातं सवधया तदेकं तस्माद्धान्यन न परः किं चनास ||
तम आसीत तमसा गूळमग्रे.अप्रकेतं सलिलं सर्वमािदम |
तुछ्येनाभ्वपिहितं यदासीत तपसस्तन्महिनाजायतैकम ||
कामस्तदग्रे समवर्तताधि मनसो रेतः परथमं यदासीत |
सतो बन्धुमसति निरविन्दन हर्दि परतीष्याकवयो मनीषा ||
तिरश्चीनो विततो रश्मिरेषामधः सविदासी.अ.अ.अत |
रेतोधाासन महिमान आसन सवधा अवस्तात परयतिः परस्तात ||
को अद्धा वेद क इह पर वोचत कुत आजाता कुत इयंविस्र्ष्टिः |
अर्वाग देवा अस्य विसर्जनेनाथा को वेद यताबभूव ||
इयं विस्र्ष्टिर्यत आबभूव यदि वा दधे यदि वा न |
यो अस्याध्यक्षः परमे वयोमन सो अङग वेद यदि वा नवेद ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 128

ममाग्ने वर्चो विहवेष्वस्तु वयं तवेन्धानास्तन्वम्पुषेम |
मह्यं नमन्तां परदिशश्चतस्रस्त्वयाध्यक्षेणप्र्तना जयेम ||
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः |
ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतांकामे अस्मिन ||
मयि देवा दरविणमा यजन्तां मय्याशीरस्तु मयिदेवहूतिः |
दैव्या होतारो वनुषन्त पूर्वे.अरिष्टाःस्याम तन्वा सुवीराः ||
मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु |
एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधिवोचता नः ||
देवीः षळ उर्वीरुरु नः कर्णोत विश्वे देवास इहवीरयध्वम |
मा हास्महि परजया मा तनूभिर्मा रधामद्विषते सोम राजन ||
अग्ने मन्युं परतिनुदन परेषामदब्धो गोपाः परि पाहि नस्त्वम |
परत्यञ्चो यन्तु निगुतः पुनस्ते.अमैषां चित्तम्प्रबुधां वि नेशत ||
धाता धातॄणां भुवनस्य यस पतिर्देवं तरातारमभिमातिषाहम |
इमं यज्ञमश्विनोभा बर्हस्पतिर्देवाः पान्तु यजमानं नयर्थात ||
उरुव्यचा नो महिषः शर्म यंसदस्मिन हवे पुरुहूतःपुरुक्षुः |
स नः परजायै हर्यश्व मर्ळयेन्द्र मा नोरीरिषो मा परा दाः ||
ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहेतान |
वसवो रुद्रा आदित्या उपरिस्प्र्शं मोग्रं चेत्तारमधिराजमक्रन ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 127

रात्री वयख्यदायती पुरुत्रा देव्यक्षभिः |
विश्वाधि शरियो.अधित ||
ओर्वप्रा अमर्त्या निवतो देव्युद्वतः |
जयोतिषा बाधतेतमः ||
निरु सवसारमस्क्र्तोषसं देव्यायती |
अपेदु हासतेतमः ||
सा नो अद्य यस्या वयं नि ते यामन्न्नविक्ष्महि |
वर्क्षेन वसतिं वयः ||
नि गरामासो अविक्षत नि पद्वन्तो नि पक्षिणः |
निश्येनासश्चिदर्थिनः ||
यावया वर्क्यं वर्कं यवय सतेनमूर्म्ये |
अथा नःसुतरा भव ||
उप मा पेपिशत तमः कर्ष्णं वयक्तमस्थित |
उष रणेवयातय ||
उप ते गा इवाकरं वर्णीष्व दुहितर्दिवः |
रात्रि सतोमंन जिग्युषे ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 126

न तमंहो न दुरितं देवासो अष्ट मर्त्यम |
सजोषसोयमर्यमा मित्रो नयन्ति वरुणो अति दविषः ||
तद धि वयं वर्णीमहे वरुण मित्रार्यमन |
येना निरंहसो यूयं पाथ नेथा च मर्त्यमति दविषः ||
ते नूनं नो.अयमूतये वरुणो मित्रो अर्यमा |
नयिष्था उनो नेषणि पर्षिष्ठा उ नः पर्षण्यति दविषः ||
यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा |
युष्माकंशर्मणि परिये सयाम सुप्रणीतयो.अति दविषः ||
आदित्यासो अति सरिधो वरुणो मित्रो अर्यमा |
उग्रं मरुद्भीरुद्रं हुवेमेन्द्रमग्निं सवस्तये.अति दविषः ||
नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा |
अति विश्वानिदुरिता राजानश्चर्षणीनामति दविषः ||
शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा |
शर्म यछन्तुसप्रथ आदित्यासो यदीमहे अति दविषः ||
यथा ह तयद वसवो गौर्यं चित पदि षिताममुञ्चतायजत्राः |
एवो षवस्मन मुञ्चता वयंहः पर तार्यग्नेप्रतरं न आयुः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 125

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः |
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नीहमश्विनोभा ||
अहं सोममाहनसं बिभर्म्यहं तवष्टारमुतपूषणं भगम |
अहं दधामि दरविणं हविष्मतेसुप्राव्ये यजमानाय सुन्वते ||
अहं राष्ट्री संगमनी वसूनां चिकितुषी परथमायज्ञियानाम |
तां मा देवा वयदधुः पुरुत्राभूरिस्थात्रां भूर्यावेशयन्तीम ||
मया सो अन्नमत्ति यो विपश्यति यः पराणिति य ईंश्र्णोत्युक्तम |
अमन्तवो मां त उप कषियन्ति शरुधिश्रुत शरद्धिवं ते वदामि ||
अहमेव सवयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिः |
यं कामये तं-तमुग्रं कर्णोमि तम्ब्रह्माणं तं रषिं तं सुमेधाम ||
अहं रुद्राय धनुरा तनोमि बरह्मद्विषे शरवे हन्तवाु |
अहं जनाय समदं कर्णोम्यहं दयावाप्र्थिवी आविवेश ||
अहं सुवे पितरमस्य मूर्धन मम योनिरप्स्वन्तः समुद्रे |
ततो वि तिष्ठे भुवनानु विश्वोतामूं दयांवर्ष्मणोप सप्र्शामि ||
अहमेव वात इव पर वाम्यारभमाणा भुवनानि विश्वा |
परो दिवा पर एना पर्थिव्यैतावती महिना सं बभूव ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 124

इमं नो अग्न उप यज्ञमेहि पञ्चयामं तरिव्र्तंसप्ततन्तुम |
असो हव्यवाळ उत नः पुरोगा जयोगेवदीर्घं तम आशयिष्ठाः ||
अदेवाद देवः परचता गुहा यन परपश्यमानो अम्र्तत्वमेमि |
शिवं यत सन्तमशिवो जहामि सवात सख्यादरणींनाभिमेमि ||
पश्यन्नन्यस्या अतिथिं वयाया रतस्य धाम वि मिमेपुरूणि |
शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि ||
बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वर्णानः पितरंजहामि |
अग्निः सोमो वरुणस्ते चयवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन ||
निर्माया उ तये असुरा अभूवन तवं च मा वरुण कामयासे |
रतेन राजन्नन्र्तं विविञ्चन मम राष्ट्रस्याधिपत्यमेहि ||
इदं सवरिदमिदास वाममयं परकाश उर्वन्तरिक्षम |
हनाव वर्त्रं निरेहि सोम हविष टवा सन्तं हविषायजाम ||
कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सर्जत |
कषेमं कर्ण्वाना जनयो न सिन्धवश ता अस्यवर्णं शुचयो भरिभ्रति ||
ता अस्य जयेष्ठमिन्द्रियं सचन्ते ता ईमा कषेतिस्वधया मदन्तीः |
ता इं विशो न राजानं वर्णानाबीभत्सुवो अप वर्त्रादतिष्ठन ||
बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानांसख्ये चरन्तम |
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 123

अयं वेनश्चोदयत पर्श्निगर्भा जयोतिर्जरायू रजसोविमाने |
इममपां संगमे सूर्यस्य शिशुं न विप्रामतिभी रिहन्ति ||
समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पर्ष्ठंहर्यतस्य दर्शि |
रतस्य सानावधि विष्टपि भराट्समानं योनिमभ्यनूषत वराः ||
समानं पूर्वीरभि वावशानास्तिष्ठन वत्सस्यमातरः सनीळाः |
रतस्य सानावधि चक्रमाणारिहन्ति मध्वो अम्र्तस्य वाणीः ||
जानन्तो रूपमक्र्पन्त विप्रा मर्गस्य घोषं महिषस्य हिग्मन |
रतेन यन्तो अधि सिन्धुमस्थुर्विदद गन्धर्वोम्र्तानि नाम ||
अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे वयोमन |
चरत परियस्य योनिषु परियः सन सीदत पक्षे हिरण्ययेस वेनः ||
नाके सुपर्णमुप यत पतन्तं हर्दा वेनन्तो अभ्यचक्षतत्वा |
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौशकुनं भुरण्युम ||
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात परत्यं चित्रा बिभ्रदस्यायुधानि |
वसानो अत्कं सुरभिं दर्शे कं सवर्णनाम जनत परियाणि ||
दरप्सः समुद्रमभि यज्जिगाति पश्यन गर्ध्रस्य चक्षसाविधर्मन |
भानुः शुक्रेण शोचिषा चकानस्त्र्तीये चक्रेरजसि परियाणि ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 122

वसुं न चित्रमहसं गर्णीषे वामं शेवमतिथिमद्विषेण्यम |
स रासते शुरुधो विश्वधायसो.अग्निर्होताग्र्हपतिः सुवीर्यम ||
जुषाणो अग्ने परति हर्य मे वचो विश्वानि विद्वान वयुनानिसुक्रतो |
घर्तनिर्णिग बरह्मणे गातुमेरय तव देवाजनयन्ननु वरतम ||
सप्त धामानि परियन्नमर्त्यो दाशद दाशुषे सुक्र्तेमामहस्व |
सुवीरेण रयिणाग्ने सवाभुवा यस्त आनट्समिधा तं जुषस्व ||
यज्ञस्य केतुं परथमं पुरोहितं हविष्मन्त ईळते सप्तवाजिनम |
शर्ण्वन्तमग्निं घर्तप्र्ष्ठमुक्षणम्प्र्णन्तं देवं पर्णते सुवीर्यम ||
टवं दूतः परथमो वरेण्यः स हूयमानो अम्र्तायमत्स्व |
तवां मर्जयन मरुतो दाशुषो गर्हे तवां सतोमेभिर्भ्र्गवो वि रुरुचुः ||
इषं दुहन सुदुघां विश्वधायसं यज्ञप्रियेयजमानाय सुक्रतो |
अग्ने घर्तस्नुस्त्रिरतानि दीद्यद्वर्तिर्यज्ञं परियन सुक्रतूयसे ||
तवामिदस्या उषसो वयुष्टिषु दूतं कर्ण्वाना अयजन्तमानुषाः |
तवां देवा महयाय्याय वाव्र्धुराज्यमग्नेनिम्र्जन्तो अध्वरे ||
नि तवा वसिष्ठा अह्वन्त वाजिनं गर्णन्तो अग्ने विदथेषुवेधसः |
रायस पोषं यजमानेषु धारय यूयं पातस्वस्तिभिः सदा नः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 121

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत |
स दाधार पर्थिवीं दयामुतेमां कस्मै देवायहविषा विधेम ||
य आत्मदा बलदा यस्य विश्व उपासते परशिषं यस्यदेवाः |
यस्य छायाम्र्तं यस्य मर्त्युः कस्मै देवायहविषा विधेम ||
यः पराणतो निमिषतो महित्वैक इद राजा जगतो बभूव |
य ईशे अस्य दविपदश्चतुष्पदः कस्मै देवाय हविषाविधेम ||
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः |
यस्येमाः परदिशो यस्य बाहू कस्मै देवाय हविषाविधेम ||
येन दयौरुग्रा पर्थिवी च दर्ळ्हा येन सव सतभितं येननाकः |
यो अन्तरिक्षे रजसो विमानः कस्मै देवायहविषा विधेम ||
यं करन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने |
यत्राधि सूर उदितो विभाति कस्मै देवायहविषा विधेम ||
आपो ह यद बर्हतीर्विश्वमायन गर्भं दधानाजनयन्तीरग्निम |
ततो देवानां समवर्ततासुरेकःकस्मै देवाय हविषा विधेम ||
यश्चिदापो महिना पर्यपश्यद दक्षं दधानाजनयन्तीर्यज्ञम |
यो देवेष्वधि देव एक आसीत कस्मैदेवाय हविषा विधेम ||
मा नो हिंसीज्जनिता यः पर्थिव्या यो वा दिवंसत्यधर्मा जजान |
यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै देवाय हविषा विधेम ||
परजापते न तवदेतान्यन्यो विश्वा जातानि परि ताबभूव |
यत्कामास्ते जुहुमस्तन नो अस्तु वयं सयाम पतयोरयीणाम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 120

तदिदास भुवनेषु जयेष्ठं यतो जज्ञ उग्रस्त्वेषन्र्म्णः |
सद्यो जज्ञानो नि रिणाति शत्रूननु यंविश्वे मदन्त्यूमाः ||
वाव्र्धानः शवसा भूर्योजाः शत्रुर्दासाय भियसन्दधाति |
अव्यनच्च वयनच्च सस्नि सं ते नवन्त परभ्र्तामदेषु ||
तवे करतुमपि वर्ञ्जन्ति विश्वे दविर्यदेते तरिर्भवन्त्यूमाः |
सवादोः सवादीयः सवादुना सर्जा समदः सुमधु मधुनाभि योधीः ||
इति चिद धि तवा धना जयन्तं मदे-मदे अनुमदन्ति विप्राः |
ओजीयो धर्ष्णो सथिरमा तनुष्व मा तवा दभन्यातुधाना दुरेवाः ||
तवया वयं शाशद्महे रणेषु परपश्यन्तो युधेन्यानिभूरि |
चोदयामि त आयुधा वचोभिः सं ते शिशामिब्रह्मणा वयांसि ||
सतुषेय्यं पुरुवर्पसं रभ्वमिनतममाप्त्यमाप्त्यानाम |
आ दर्षते शवसा सप्त दानून पर साक्षते परतिमानानिभूरि ||
नि तद दधिषे.अवरं परं च यस्मिन्नाविथावसा दुरोणे |
आ मातरा सथापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ||
इमा बरह्म बर्हद्दिवो विवक्तीन्द्राय शूषमग्रियःस्वर्षाः |
महो गोत्रस्य कषयति सवराजो दुरश्च विश्वाव्र्णोदप सवाः ||
एवा महान बर्हद्दिवो अथर्वावोचत सवां तन्वमिन्द्रमेव |
सवसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसावर्धयन्ति च ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 119

इति वा इति मे मनो गामश्वं सनुयामिति |
कुवित्सोमस्यापामिति ||
पर वाता इव दोधत उन मा पीता अयंसत |
कुवित ... ||
उन मा पीता अयंसत रथमश्वा इवाशवः |
कुवित ... ||
उप मा मतिरस्थित वाश्रा पुत्रमिव परियम |
कुवित ... ||
अहं तष्टेव वन्धुरं पर्यचामि हर्दा मतिम |
कुवित ... ||
नहि मे अक्षिपच्चनाछान्त्सुः पञ्च कर्ष्टयः |
कुवित ... ||
नहि मे रोदसी उभे अन्यं पक्षं चन परति |
कुवित ... ||
अभि दयां महिना भुवमभीमां पर्थिवीं महीम |
कुवित... ||
हन्ताहं पर्थिवीमिमां नि दधानीह वेह वा |
कुवित ... ||
ओषमित पर्थिवीमहं जङघनानीह वेह वा |
कुवित ... ||
दिवि मे अन्यः पक्षो.अधो अन्यमचीक्र्षम |
कुवित ... ||
अहमस्मि महामहो.अभिनभ्यमुदीषितः |
कुवित ... ||
गर्हो याम्यरंक्र्तो देवेभ्यो हव्यवाहनः |
कुवित ... ||

http://www.vogaz.com

Rig Veda Book 10 Hymn 118

अग्ने हंसि नयत्रिणं दीद्यन मर्त्येष्वा |
सवे कषयेशुचिव्रत ||
उत तिष्ठसि सवाहुतो घर्तानि परति मोदसे |
यत तवा सरुचःसमस्थिरन ||
स आहुतो वि रोचते.अग्निरीळेन्यो गिरा |
सरुचा परतीकमज्यते ||
घर्तेनाग्निः समज्यते मधुप्रतीक आहुतः |
रोचमानोविभावसुः ||
जरमाणः समिध्यसे देवेभ्यो हव्यवाहन |
तं तवा हवन्तमर्त्याः ||
तं मर्ता अमर्त्यं घर्तेनाग्निं सपर्यत |
अदाभ्यंग्र्हपतिम ||
अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह |
गोपा रतस्यदीदिहि ||
स तवमग्ने परतीकेन परत्योष यातुधान्यः |
उरुक्षयेषुदीद्यत ||
तं तवा गीर्भिरुरुक्षया हव्यवाहं समीधिरे |
यजिष्ठं मानुषे जने ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 117

न वा उ देवाः कषुधमिद वधं ददुरुताशितमुपगछन्ति मर्त्यवः |
उतो रयिः पर्णतो नोप दस्यत्युताप्र्णन्मर्डितारं न विन्दते ||
य आध्राय चकमानाय पित्वो.अन्नवान सन्रफितायोपजग्मुषे |
सथिरं मनः कर्णुते सेवते पुरोतोचित स मर्डितारं न विन्दते ||
स इद भोजो यो गर्हवे ददात्यन्नकामाय चरते कर्शाय |
अरमस्मै भवति यामहूता उतापरीषु कर्णुते सखायम ||
न स सखा यो न ददाति सख्ये सचाभुवे सचमानायपित्वः |
अपास्मात परेयान न तदोको अस्ति पर्णन्तमन्यमरणं चिदिचःेत ||
पर्णीयादिन नाधमानाय तव्यान दराघीयांसमनुपश्येत पन्थाम |
ओ हि वर्तन्ते रथ्येव चक्रान्यम-अन्यमुप तिष्ठन्त रायः ||
मोघमन्नं विन्दते अप्रचेताः सत्यं बरवीमि वध इत सतस्य |
नार्यमणं पुष्यति नो सखायं केवलाघो भवतिकेवलादी ||
कर्षन्नित फाल आशितं कर्णोति यन्नध्वानमप वर्ङकतेचरित्रैः |
वदन बरह्मावदतो वनीयान पर्णन्नापिरप्र्णन्तमभि षयात ||
एकपाद भूयो दविपदो वि चक्रमे दविपात तरिपादमभ्येतिपश्चात |
चतुष्पादेति दविपदामभिस्वरे सम्पश्यन्पङकतीरुपतिष्ठमानः ||
समौ चिद धस्तौ न समं विविष्टः सम्मातरा चिन नसमं दुहाते |
यमयोश्चिन न समा वीर्याणि जञाती चित्सन्तौ न समं पर्णीतः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 116

पिबा सोमं महत इन्द्रियाय पिबा वर्त्राय हन्तवेशविष्ठ |
पिब राये शवसे हूयमानः पिब मध्वस्त्र्पदिन्द्रा वर्षस्व ||
अस्य पिब कषुमतः परस्थितस्येन्द्र सोमस्य वरमासुतश्य |
सवस्तिदा मनसा मादयस्वार्वाचीनो रेवतेसौभगाय ||
ममत्तु तवा दिव्यः सोम इन्द्र ममत्तु यः सूयतेपार्थिवेषु |
ममत्तु येन वरिवश्चकर्थ ममत्तु येननिरिणासि शत्रून ||
आ दविबर्हा अमिनो यात्विन्द्रो वर्षा हरिभ्यां परिषिक्तमन्धः |
गव्या सुतस्य परभ्र्तस्य मध्वः सत्रा खेदामरुशहा वर्षस्व ||
नि तिग्मानि भराशयन भराश्यान्यव सथिरा तनुहियातुजूनाम |
उग्राय ते सहो बलं ददामि परतीत्याशत्रून विगदेषु वर्श्च ||
वयर्य इन्द्र तनुहि शरवांस्योज सथिरेव धन्वनोऽभिमातीः |
अस्मद्र्यग वाव्र्धानः सहोभिरनिभ्र्ष्टस्तन्वं वाव्र्धस्व ||
इदं हविर्मघवन तुभ्यं रातं परति सम्राळ अह्र्णानोग्र्भाय |
तुभ्यं सुतो मघवन तुभ्यं पक्वो.अद्धीन्द्र पिबच परस्थितस्य ||
अद्धीदिन्द्र परस्थितेमा हवींषि चनो दधिष्व पचतोतसोमम |
परयस्वन्तः परति हर्यामसि तवा सत्याः सन्तुयजमानस्य कामाः ||
परेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव परेरयंनावमर्कैः |
अया इव परि चरन्ति देवा ये अस्मभ्यन्धनदा उद्भिदश्च ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 115

चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येतिधातवे |
अनूधा यदि जीजनदधा च नु ववक्ष सद्योमहि दूत्यं चरन ||
अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवतेभस्मना दता |
अभिप्रमुरा जुह्वा सवध्वर इनो नप्रोथमानो यवसे वर्षा ||
तं वो विं न दरुषदं देवमन्धस इन्दुं परोथन्तम्प्रवपन्तमर्णवम |
आसा वह्निं न शोचिषा विरप्शिनम्महिव्रतं न सरजन्तमध्वनः ||
वि यस्य ते जरयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः |
आ रण्वासो युयुधयो न सत्वनं तरितंनशन्त पर शिषन्त इष्टये ||
स इदग्निः कन्व्वतमः कण्वसखार्यः परस्यान्तरस्यतरुषः |
अग्निः पातु गर्णतो अग्निः सूरीनग्निर्ददातुतेषामवो नः ||
वाजिन्तमाय सह्यसे सुपित्र्य तर्षु चयवानो अनु जातवेदसे |
अनुद्रे चिद यो धर्षता वरं सते महिन्तमाय धन्वनेदविष्यते ||
एवाग्निर्मर्तैः सह सूरिभिर्वसु षटवे सहसः सूनरोन्र्भिः |
मित्रासो न ये सुधिता रतायवो दयावो न दयुम्नैरभि सन्ति मानुषान ||
ऊर्जो नपात सहसावन्निति तवोपस्तुतस्य वन्दते वर्षा वाक |
तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरन्दधानाः ||
इति तवाग्ने वर्ष्टिहव्यस्य पुत्रा उपस्तुतास रषयो.अवोचन |
तांश्च पाहि गर्णतश्च सूरीन वषड वषळ इत्यूर्ध्वासो अनक्षन नमो नम इत्यूर्ध्वासो अनक्षन ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 114

घर्मा समन्ता तरिव्र्तं वयापतुस्तयोर्जुष्टिम्मातरिश्वा जगाम |
दिवस पयो दिधिषाणा अवेषन विदुर्देवाः सहसामानमर्कम ||
तिस्रो देष्ट्राय निरतीरुपासते दीर्घश्रुतो वि हिजानन्ति वह्नयः |
तासां नि चिक्युः कवयो निदानम्परेषु या गुह्येषु वरतेषु ||
चतुष्कपर्दा युवतिः सुपेशा घर्तप्रतीका वयुनानि वस्ते |
तस्यां सुपर्णा वर्षणा नि षेदतुर्यत्र देवा दधिरेभागधेयम ||
एकः सुपर्णः स समुद्रमा विवेष स इदं विश्वम्भुवनं वि चष्टे |
तं पाकेन मनसापश्यमन्तितस्तम्माता रेळि स उ रेळि मातरम ||
सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधाकल्पयन्ति |
छन्दांसि च दधतो अध्वरेषु गरहान सोमस्यमिमते दवादश ||
षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि चदधत आद्वादशम |
यज्ञं विमाय कवयो मनीषर्क्सामाभ्यां पर रथं वर्तयन्ति ||
चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा पर णयन्तिसप्त |
आप्नानं तीर्थं क इह पर वोचद येन पथाप्रपिबन्ते सुतस्य ||
सहस्रधा पञ्चदशान्युक्था यावद दयावाप्र्थिवीतावदित तत |
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक ||
कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां परतिवाचं पपाद |
कं रत्विजामष्टमं शूरमाहुर्हरीिन्द्रस्य नि चिकाय कः सवित ||
भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासोस्थुः |
शरमस्य दायं वि भजन्त्येभ्यो यदा यमो भवतिहर्म्ये हितः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 113

तमस्य दयावाप्र्थिवी सचेतसा विश्वेभिर्देवैरनुशुष्ममावताम |
यदैत कर्ण्वानो महिमानमिन्द्रियम्पीत्वी सोमस्य करतुमानवर्धत ||
तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान मधुनोवि रप्शते |
देवेभिरिन्द्रो मघवा सयावभिर्व्र्त्रंजघन्वानभवद वरेण्यः ||
वर्त्रेण यदहिना बिभ्रदायुधा समस्थिथा युधयेशंसमाविदे |
विश्वे ते अत्र मरुतः सह तमनावर्धन्नुग्र महिमानमिन्द्रियम ||
जज्ञान एव वयबाधत सप्र्धः परापश्यद वीरो अभिपौंस्यं रणम |
अव्र्श्चदद्रिमव सस्यदः सर्जदस्तभ्नान नाकं सवपस्यया पर्थुम ||
आदिन्द्रः सत्रा तविषीरपत्यत वरीयो दयावाप्र्थिवीबाधत |
अवाभरद धर्षितो वज्रमायसं शेवं मित्रायवरुणाय दाशुषे ||
इन्द्रस्यात्र तविषीभ्यो विरप्शिन रघायतो अरंहयन्तमन्यवे |
वर्त्रं यदुग्रो वयव्र्श्चदोजसापो बिभ्रतन्तमसा परीव्र्तम ||
या वीर्याणि परथमानि कर्त्वा महित्वेभिर्यतमानौसमीयतुः |
धवान्तं तमो.अव दध्वसे हत इन्द्रो मह्नापूर्वहूतावपत्यत ||
विश्वे देवासो अध वर्ष्ण्यानि ते.अवर्धयन सोमवत्यावचस्यया |
रद्धं वर्त्रमहिमिन्द्रस्य हन्मनाग्निर्नजम्भैस्त्र्ष्वन्नमावयत ||
भूरि दक्षेभिर्वचनेभिरकवभिः सख्येभिः सख्यानिप्र वोचत |
इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शर्णुते दभीतये ||
तवं पुरूण्या भरा सवश्व्या येभिर्मंसै निवचनानिशंसन |
सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्वियागाधमद्य ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 112

इन्द्र पिब परतिकामं सुतस्य परातःसावस्तव हिपूर्वपीतिः |
हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष टेवीर्या पर बरवाम ||
यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि |
तूयमा ते हरयः पर दरवन्तु येभिर्यासि वर्षभिर्मन्दमानः ||
हरित्वता वर्चसा सूर्यस्य शरेष्ठै रूपैस्तन्वंस्पर्शयस्व |
अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनोमादयस्वा निषद्य ||
यस्य तयत ते महिमानं मदेष्विमे मही रोदसीनाविविक्ताम |
तदोक आ हरिभिरिन्द्र युक्तैः परियेभिर्याहि परियमन्नमछ ||
यस्य शश्वत पपिवानिन्द्र शत्रूननानुक्र्त्या रण्याचकर्थ |
स ते पुरन्धिं तविषीमियर्ति स ते मदायसुत इन्द्र सोमः ||
इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो |
पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्तिदेवाः ||
वि हि तवामिन्द्र पुरुधा जनासो हितप्रयसो वर्षभह्वयन्ते |
अस्माकं ते मधुमत्तमानीमा भुवन सवना तेषुहर्य ||
पर त इन्द्र पूर्व्याणि पर नूनं वीर्या वोचं परथमाक्र्तानि |
सतीनमन्युरश्रथायो अद्रिं सुवेदनामक्र्णोर्ब्रह्मणे गाम ||
नि षु सीद गणपते गणेषु तवामाहुर्विप्रतमंकवीनाम |
न रते तवत करियते किं चनारे महामर्कंमघवञ्चित्रमर्च ||
अभिख्या नो मघवन नाधमानान सखे बोधि वसुपतेसखीनाम |
रणं कर्धि रणक्र्त सत्यशुष्माभक्ते चिदाभजा राये अस्मान ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 111

मनीषिणः पर भरध्वं मनीषां यथा-यथा मतयःसन्ति नर्णाम |
इन्द्रं सत्यैरेरयामा कर्तेभिः स हिवीरो गिर्वणस्युर्विदानः ||
रतस्य हि सदसो धीतिरद्यौत सं गार्ष्टेयो वर्षभोगोभिरानट |
उदतिष्ठत तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ||
इन्द्रः किल शरुत्या अस्य वेद स हि जिष्णुः पथिक्र्त्सूर्याय |
आन मेनां कर्ण्वन्नच्युतो भुवद गोः पतिर्दिवः सनजा अप्रतीतः ||
इन्द्रो मह्ना महतो अर्णवस्य वरतामिनादङगिरोभिर्ग्र्णानः |
पुरूणि चिन नि तताना रजांसि दाधार योधरुणं सत्यताता ||
इन्द्रो दिवः परतिमानं पर्थिव्या विश्वा वेद सवना हन्तिशुष्णम |
महीं चिद दयामातनोत सूर्येण चास्कम्भ चित्कम्भनेन सकभीयान ||
वज्रेण हि वर्त्रहा वर्त्रमस्तरदेवस्य शूशुवानस्यमायाः |
वि धर्ष्णो अत्र धर्षता जघन्थाथाभवोमघवन बाह्वोजाः ||
सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन |
आ यन नक्षत्रं दद्र्शे दिवो न पुनर्यतो नकिरद्धा नु वेद ||
दूरं किल परथमा जग्मुरासामिन्द्रस्य याः परसवेसस्रुरापः |
कव सविदग्रं कव बुध्न आसामापोमध्यं कव वो नूनमन्तः ||
सर्जः सिन्धून्रहिना जग्रसानानादिदेताः पर विविज्रेजवेन |
मुमुक्षमाणा उत या मुमुच्रे.अधेदेता नरमन्ते नितिक्ताः ||
सध्रीचीः सिन्धुमुशतीरिवायन सनाज्जार आरितःपूर्भिदासाम |
अस्तमा ते पार्थिवा वसून्यस्मे जग्मुःसून्र्ता इन्द्र पूर्वीः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 110

समिद्धो अद्य मनुषो दुरोणे देवो देवान यजसि जातवेदः |
आ च वह मित्रमहश्चिकित्वान तवं दूतः कविरसिप्रचेताः ||
तनूनपात पथ रतस्य यानान मध्वा समञ्जन सवदयासुजिह्व |
मन्मानि धीभिरुत यज्ञं रन्धन देवत्रा चक्र्णुह्यध्वरं नः ||
आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः |
तवं देवानामसि यह्व होता स एनान यक्षीषितो यजीयान ||
पराचीनं बर्हिः परदिशा पर्थिव्या वस्तोरस्या वर्ज्यतेग्रे अह्नाम |
वयु परथते वितरं वरीयो देवेभ्यो अदितयेस्योनम ||
वयचस्वतीरुर्विया वि शरयन्तां पतिभ्यो न जनयःशुम्भमानाः |
देवीर्द्वारो बर्हतीर्विश्वमिन्वा देवेभ्योभवत सुप्रायणाः ||
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नियोनौ |
दिव्ये योषणे बर्हती सुरुक्मे अधि शरियंशुक्रपिशं दधाने ||
दैव्या होतारा परथमा सुवाचा मिमाना यज्ञं मनुषोयजध्यै |
परचोदयन्ता विदथेषु कारू पराचीनं जयोतिःप्रदिशा दिशन्ता ||
आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिहचेतयन्ती |
तिस्रो देवीर्बर्हिरेदं सयोनं सरस्वतीस्वपसः सदन्तु ||
य इमे दयावाप्र्थिवी जनित्री रूपैरपिंशद भुवनानिविश्वा |
तमद्य होतरिषितो यजीयान देवं तवष्टारमिह यक्षि विद्वान ||
उपावस्र्ज तमन्या समञ्जन देवानां पाथ रतुथाहवींषि |
वनस्पतिः शमिता देवो अग्निः सवदन्तु हव्यम्मधुना घर्तेन ||
सद्यो जातो वयमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः |
अस्य होतुः परदिश्य रतस्य वाचि सवाहाक्र्तंहविरदन्तु देवाः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 109

ते.अवदन परथमा बरह्मकिल्बिषे.अकूपारः सलिलोमातरिश्वा |
वीळुहरास्तप उग्रो मयोभूरापो देवीःप्रथमजा रतेन ||
सोमो राजा परथमो बरह्मजायां पुनः परायछदह्र्णीयमानः |
अन्वर्तिता वरुणो मित्र आसीदग्निर्होताहस्तग्र्ह्या निनाय ||
हस्तेनैव गराह्य आधिरस्या बरह्मजायेयमिति चेदवोचन |
न दूताय परह्ये तस्थ एषा तथा राष्ट्रं गुपितंक्षत्रियस्य ||
देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः |
भीमा जाया बराह्मणस्योपनीता दुर्धां दधातिपरमे वयोमन ||
बरह्मचारी चरति वेविषद विषः स देवानां भवत्येकमङगम |
तेन जायामन्वविन्दद बर्हस्पतिः सोमेन नीतांजुह्वं न देवाः ||
पुनर्वै देवा अददुः पुनर्मनुष्या उत |
राजानःसत्यं कर्ण्वाना बरह्मजायां पुनर्ददुः ||
पुनर्दाय बरह्मजायां कर्त्वी देवैर्निकिल्बिषम |
ऊर्जम्प्र्थिव्या भक्त्वायोरुगायमुपासते ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 108

किमिछन्ती सरमा परेदमानड दूरे हयध्वा जगुरिःपराचैः |
कास्मेहितिः का परितक्म्यासीत कथं रसायातरः पयांसि ||
इन्द्रस्य दूतीरिषिता चरामि मह इछन्ती पणयो निधीन्वः |
अतिष्कदो भियसा तन न आवत तथा रसाया अतरम्पयांसि ||
कीद्रंं इन्द्रः सरमे का दर्शीका यस्येदं दूतीरसरः पराकात |
आ च गछान मित्रमेना दधामाथागवां गोपतिर्नो भवाति ||
नाहं तं वेद दभ्यं दभत स यस्येदं दूतीरसरं पराकात |
न तं गूहन्ति सरवतो गभीरा हतािन्द्रेण पणयः शयध्वे ||
इमा गावः सरमे या ऐछः परि दिवो अन्तान सुभगेपतन्ती |
कस्त एना अव सर्जादयुध्व्युतास्माकमायुधासन्ति तिग्मा ||
असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः |
अध्र्ष्टो व एतवा अस्तु पन्था बर्हस्पतिर्व उभया नम्र्ळात ||
अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्य्र्ष्टः |
रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ ||
एह गमन्न्र्षयः सोमशिता अयास्यो अङगिरसो नवग्वाः |
त एतमूर्वं वि भजन्त गोनामथैतद वचः पणयोवमन्नित ||
एवा च तवं सरम आजगन्थ परबाधिता सहसा दैव्येन |
सवसारं तवा कर्णवै मा पुनर्गा अप ते गवां सुभगेभजाम ||
नाहं वेद भरात्र्त्वं नो सवस्र्त्वमिन्द्रो विदुरङगिरसश्च घोराः |
गोकामा मे अछदयन यदायमपात इत पणयोवरीयः ||
दूरमित पणयो वरीय उद गावो यन्तु मिनतीरतेन |
बर्हस्पतिर्या अविन्दन निगूळाः सोमो गरावाण रषयश्च विप्राः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 107

आविरभून महि माघोनमेषां विश्वं जीवं तमसो निरमोचि |
महि जयोतिः पित्र्भिर्दत्तमागादुरुः पन्थादक्षिणाया अदर्शि ||
उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सह तेसूर्येण |
हिरण्यदा अम्र्तत्वं भजन्ते वासोदाः सोम परतिरन्त आयुः ||
दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि तेप्र्णन्ति |
अथा नरः परयतदक्षिणासो.अवद्यभियाबहवः पर्णन्ति ||
शतधारं वायुमर्कं सवर्विदं नर्चक्षसस्ते अभिचक्षते हविः |
ये पर्णन्ति पर च यछन्ति संगमे तेदक्षिणां दुहते सप्तमातरम ||
दक्षिणावान परथमो हूत एति दक्षिणावान गरामणीरग्रमेति |
तमेव मन्ये नर्पतिं जनानां यः परथमोदक्षिणामाविवाय ||
तमेव रषिं तमु बरह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम |
स शुक्रस्य तन्वो वेद तिस्रो यः परथमोदक्षिणया रराध ||
दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद धिरण्यम |
दक्षिणान्नं वनुते यो न आत्मादक्षिणां वर्म कर्णुते विजानन ||
न भोजा मम्रुर्न नयर्थमीयुर्न रिष्यन्ति न वयथन्ते हभोजाः |
इदं यद विश्वं भुवनं सवश्चैतत सर्वन्दक्षिणैभ्यो ददाति ||
भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं यासुवासाः |
भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः परयन्ति ||
भोजायाश्वं सं मर्जन्त्याशुं भोजायास्ते कन्याशुम्भमाना |
भोजस्येदं पुष्करिणीव वेश्म परिष्क्र्तन्देवमानेव चित्रम ||
भोजमश्वाः सुष्ठुवाहो वहन्ति सुव्र्द रथो वर्ततेदक्षिणायाः |
भोजं देवासो.अवता भरेषु भोजःशत्रून समनीकेषु जेता ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 106

उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियोवश्त्रापसेव |
सध्रीचीना यातवे परेमजीगः सुदिनेवप्र्क्ष आ तंसयेथे ||
उष्टारेव फर्वरेषु शरयेथे परायोगेव शवात्र्या शासुरेथः |
दूतेव हि षठो यशसा जनेषु माप सथातम्महिषेवापानात ||
साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरागमिष्टम |
अग्निरिव देवयोर्दीदिवांसा परिज्मानेवयजथः पुरुत्रा ||
आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नर्पतीव तुर्यै |
इर्येव पुष्ट्यै किरणेव भुज्यै शरुष्टीवानेव हवमागमिष्टम ||
वंसगेव पूषर्या शिम्बाता मित्रेव रता शतराशातपन्ता |
वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषासपर्या पुरीषा ||
सर्ण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरीपर्फरीका |
उदन्यजेव जेमना मदेरू ता मे जराय्वजरम्मरायु ||
पज्रेव चर्चरं जारं मरायु कषद्मेवार्थेषु तर्तरीथौग्रा |
रभू नापत खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद रयीणाम ||
घर्मेव मधु जठरे सनेरू भगेविता तुर्फरीफारिवारम |
पतरेव चचरा चन्द्रनिर्णिं मनर्ङगामनन्या न जग्मी ||
बर्हन्तेव गम्भरेषु परतिष्ठां पादेव गाधं तरतेविदाथः |
कर्णेव शासुरनु हि समराथो.अंशेव नोभजतं चित्रमप्नः ||
आरङगरेव मध्वेरयेथे सारघेव गवि नीचीनबारे |
कीनारेव सवेदमासिष्विदाना कषामेवोर्जा सूयवसात्सचेथे ||
रध्याम सतोमं सनुयाम वाजमा नो मन्त्रं सरथेहोपयातम |
यशो न पक्वं मधु गोष्वन्तरा भूतांशोश्विनोः काममप्राः ||

http://www.vogaz.com

Rig Veda Book 10 Hymn 105

कदा वसो सतोत्रं हर्यत आव शमशा रुधद वाः |
दीर्घं सुतं वाताप्याय ||
हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा |
उभारजी न केशिना पतिर्दन ||
अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान |
शुभे यद युयुजे तविषीवान ||
सचायोरिन्द्रश्चर्क्र्ष आनुपानसः सपर्यन |
नदयोर्विव्रतयोः शूर इन्द्रः ||
अधि यस्तस्थौ केशवन्ता वयचस्वन्ता न पुष्ट्यै |
वनोति शिप्राभ्यां शिप्रिणीवान ||
परास्तौद रष्वौजा रष्वेभिस्ततक्ष शूरः शवसा |
रभुर्न करतुभिर्मातरिश्वा ||
वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान |
अरुतहनुरद्भुतं न रजः ||
अव नो वर्जिना शिशीह्य रचा वनेमान्र्चः |
नाब्रह्मा यज्ञर्धग जोषति तवे ||
ऊर्ध्वा यत ते तरेतिनी भूद यज्ञस्य धूर्षु सद्मन |
सजूर्नावं सवयशसं सचायोः ||
शरिये ते पर्श्निरुपसेचनी भूच्छ्रिये दर्विररेपाः |
यया सवे पात्रे सिञ्चस उत ||
शतं वा यदसुर्य परति तवा सुमित्र इत्थास्तौद दुर्मित्रैत्थास्तौ |
आवो यद दस्युहत्ये कुत्सपुत्रं परावो यद्दस्युहत्ये कुत्सवत्सम ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 104

असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहितूयम |
तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्रपिबा सुतस्य ||
अप्सु धूतस्य हरिवः पिबेह नर्भिः सुतस्य जठरम्प्र्णस्व |
मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्वमदमुक्थवाहः ||
परोग्रां पीतिं वर्ष्ण इयर्मि सत्यां परयै सुतस्यहर्यश्व तुभ्यम |
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गर्णानः ||
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज रतज्ञाः |
परजावदिन्द्र मनुषो दुरोणे तस्थुर्ग्र्णन्तःसधमाद्यासः ||
परणीतिभिष टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचोजनासः |
मंहिष्ठामूतिं वितिरे दधाना सतोतारैन्द्र तव सून्र्ताभिः ||
उप बरह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य |
इन्द्र तवा यज्ञः कषममाणमानड दाश्वानस्यध्वरस्य परकेतः ||
सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुव्र्क्तिम |
उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुःपनन्त ||
सप्तापो देवीः सुरणा अम्र्क्ता याभिः सिन्धुमतर इन्द्रपूर्भित |
नवतिं सरोत्या नव च सरवन्तीर्देवेभ्यो गातुम्मनुषे च विन्दः ||
अपो महीरभिशस्तेरमुञ्चो.अजागरास्वधि देव एकः |
इन्द्र यास्त्वं वर्त्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ||
वीरेण्यः करतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे |
आर्दयद वर्त्रमक्र्णोदु लोकं ससाहे शक्रःप्र्तना अभिष्टिः ||
शुनं हुवेम मघवानमिन्द्रं ... ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 103

आशुः शिशानो वर्षभो न भीमो घनाघनः कषोभणश्चर्षणीनाम |
संक्रन्दनो.अनिमिष एकवीरः शतं सेनाजयत साकमिन्द्रः ||
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेनध्र्ष्णुना |
तदिन्द्रेण जयत तत सहध्वं युधो नरैषुहस्तेन वर्ष्णा ||
स इषुहस्तैः स निषङगिभिर्वशी संस्रष्टा स युधैन्द्रो गणेन |
संस्र्ष्टजित सोमपा बाहुशर्ध्युग्रधन्वाप्रतिहिताभिरस्ता ||
बर्हस्पते परि दीया रथेन रक्षोहामित्रानपबाधमानः |
परभञ्जन सेनाः परम्र्णो युधा जयन्नस्माकमेध्यविता रथानाम ||
बलविज्ञाय सथविरः परवीरः सहस्वान वाजी सहमानौग्रः |
अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित ||
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म परम्र्णन्तमोजसा |
इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनुसं रभध्वम ||
अभि गोत्राणि सहसा गाहमानो.अदयो वीरः शतमन्युरिन्द्रः |
दुश्च्यवनः पर्तनाषाळ अयुध्यो.अस्माकं सेनावतु पर युत्सु ||
इन्द्र आसां नेता बर्हस्पतिर्दक्षिणा यज्ञः पुर एतुसोमः |
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतोयन्त्वग्रम ||
इन्द्रस्य वर्ष्णो वरुणस्य राज्ञ आदित्यानां मरुतांशर्ध उग्रम |
महामनसां भुवनच्यवानां घोषोदेवानां जयतामुदस्थात ||
उद धर्षय मघवन्नायुधान्युत सत्वनां मामकानाम्मनांसि |
उद वर्त्रहन वाजिनां वाजिनान्युद रथानांजयतां यन्तु घोषाः ||
अस्माकमिन्द्रः सम्र्तेषु धवजेष्वस्माकं या इषवस्ताजयन्तु |
अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवताहवेषु ||
अमीषां चित्तं परतिलोभयन्ती गर्हाणाङगान्यप्वे परेहि |
अभि परेहि निर्दह हर्त्सु शोकैरन्धेनामित्रास्तमसासचन्ताम ||
परेता जयता नर इन्द्रो वः शर्म यछतु |
उग्रा वः सन्तुबाहवो.अनाध्र्ष्या यथासथ ||
http://www.vogaz.com

Veda Book 10 Hymn 102

पर ते रथं मिथूक्र्तमिन्द्रो.अवतु धर्ष्णुया |
अस्मिन्नाजौ पुरुहूत शरवाय्ये धनभक्षेषु नो.अव ||
उत सम वातो वहति वासो.अस्या अधिरथं यदजयत सहस्रम |
रथीरभून मुद्गलानी गविष्टौ भरे कर्तं वयचेदिन्द्रसेना ||
अन्तर्यछ जिघांसतो वज्रमिन्द्राभिदासतः |
दासस्यवा मघवन्नार्यस्य वा सनुतर्यवया वधम ||
उद्नो हरदमपिबज्जर्ह्र्षाणः कूटं सम तरंहदभिमातिमेति |
पर मुष्कभारः शरव इछमानो.अजिरम्बाहू अभरत सिषासन ||
नयक्रन्दयन्नुपयन्त एनममेहयन वर्षभं मध्य आजेः |
तेन सूभर्वं शतवत सहस्रं गवां मुद्गलः परधनेजिगाय ||
ककर्दवे वर्षभो युक्त आसीदवावचीत सारथिरस्य केशी |
दुधेर्युक्तस्य दरवतः सहानस रछन्ति षमा निष्पदोमुद्गलानीम ||
उत परधिमुदहन्नस्य विद्वानुपायुनग वंसगमत्रशिक्षन |
इन्द्र उदावत पतिमघ्न्यानामरंहतपद्याभिः ककुद्मान ||
शुनमष्त्राव्यचरत कपर्दी वरत्रायां दार्वानह्यमानः |
नर्म्णानि कर्ण्वन बहवे जनाय गाःपस्पशानस्तविषीरधत्त ||
इमं तं पश्य वर्षभस्य युञ्जं काष्ठाया मध्येद्रुघणं शयानम |
येन जिगाय शतवत सहस्रं गवाम्मुद्गलः पर्तनाज्येषु ||
आरे अघा को नवित्था ददर्श यं युञ्जन्ति तं वास्थापयन्ति |
नास्मै तर्णं नोदकमा भरन्त्युत्तरो धुरोवहति परदेदिशत ||
परिव्र्क्तेव पतिविद्यमानट पीप्याना कूचक्रेणेव सिञ्चन |
एषैष्या चिद रथ्या जयेम सुमङगलं सिनवदस्तु सातम ||
तवं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः |
वर्षायदाजिं वर्षणा सिषाससि चोदयन वध्रिणा युजा ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 101

उद बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवःसनीळाः |
दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि हवये वः ||
मन्द्रा कर्णुध्वं धिय आ तनुध्वं नावमरित्रपरणींक्र्णुध्वम |
इष्क्र्णुध्वमायुधारं कर्णुध्वं पराञ्चंयज्ञं पर णयता सखायः ||
युनक्त सीरा वि युगा तनुध्वं कर्ते योनौ वपतेह बीजम |
गिरा च शरुष्टिः शभरा असन नो नेदीय इत सर्ण्यःपक्वमेयात ||
सीरा युञ्जन्ति कवयो युगा वि तन्वते पर्थक |
धीरादेवेषु सुम्नया ||
निराहावान कर्णोतन सं वरत्रा दधातन |
सिञ्चामहावतमुद्रिणं वयं सुषेकमनुपक्षितम ||
इष्क्र्ताहावमवतं सुवरत्रं सुषेचनम |
उद्रिणं सिञ्चेक्षितम ||
परीणीताश्वान हितं जयाथ सवस्तिवाहं रथमित्क्र्णुध्वम |
दरोणाहावमवतमश्मचक्रमंसत्रकोशंसिञ्चता नर्पाणम ||
वरजं कर्णुध्वं स हि वो नर्पाणो वर्म सीव्यध्वं बहुलाप्र्थूनि |
पुरः कर्णुध्वमायसीरध्र्ष्टा मा वः सुस्रोच्चमसो दरंहता तम ||
आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतांयज्ञियामिह |
सा नो दुहीयद यवसेव गत्वी सहस्रधारापयसा मही गौः ||
आ तू षिञ्च हरिमीं दरोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः |
परि षवजध्वं दश कक्ष्याभिरुभे धुरौ परति वह्निं युनक्त ||
उभे धुरौ वह्निरापिब्दमानो.अन्तर्योनेव चरति दविजानिः |
वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम ||
कप्र्न नरः कप्र्थमुद दधातन चोदयत खुदतवाजसातये |
निष्टिग्र्यः पुत्रमा चयावयोतय इन्द्रंसबाध इह सोमपीतये ||
http://www.vogaz.com