Tuesday, 6 March 2012

Rig Veda Book 10 Hymn 191

सं-समिद युवसे वर्षन्नग्ने विश्वान्यर्य आ |
इळस पदेसमिध्यसे स नो वसून्या भर ||
सं गछध्वं सं वदध्वं सं वो मनांसि जानताम |
देवा भागं यथा पूर्वे संजानाना उपासते ||
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम |
समानं मन्त्रमभि मण्त्रये वः समानेन वोहविषा जुहोमि ||
समानी व आकूतिः समाना हर्दयानि वः |
समानमस्तु वोमनो यथा वः सुसहासति ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 190

रतं च सत्यं चाभीद्धात तपसो.अध्यजायत |
ततोरात्र्यजायत ततः समुद्रो अर्णवः ||
समुद्रादर्णवादधि संवत्सरो अजायत |
अहोरात्राणिविदधद विश्वस्य मिषतो वशी ||
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत |
दिवं चप्र्थिवीं चान्तरिक्षमथो सवः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 189

आयं गौः पर्श्निरक्रमीदसदन मातरं पुरः |
पितरं च परयन सवः ||
अन्तश्चरति रोचनास्य पराणादपानती |
वयख्यन्महिषो दिवम ||
तरिंशद धाम वि राजति वाक पतंगाय धीयते |
परतिवस्तोरह दयुभिः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 188

पर नूनं जातवेदसमश्वं हिनोत वाजिनम |
इदं नोबर्हिरासदे ||
अस्य पर जातवेदसो विप्रवीरस्य मीळुषः |
महीमियर्मिसुष्टुतिम ||
या रुचो जातवेदसो देवत्रा हव्यवाहनीः |
ताभिर्नोयज्ञमिन्वतु ||

http://www.vogaz.com

Rig Veda Book 10 Hymn 187

पराग्नये वाचमीरय वर्षभाय कषितीनाम |
स नःपर्षदति दविषः ||
यः परस्याः परावतस्तिरो धन्वातिरोचते |
स नःपर्षदति दविषः ||
यो रक्षांसि निजूर्वति वर्षा शुक्रेण शोचिषा |
स नःपर्षदति दविषः ||
यो विश्वाभि विपश्यति भुवना सं च पश्यति |
स नःपर्षदति दविषः ||
यो अस्य पारे रजसः शुक्रो अग्निरजायत |
स नः पर्षदति दविषः ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 186

वात आ वातु भेषजं शम्भु मयोभु नो हर्दे |
पर णायूंषि तारिषत ||
उत वात पितासि न उत भरातोत नः सखा |
स नोजीवातवे कर्धि ||
यददो वात ते गर्हे.अम्र्तस्य निधिर्हितः |
ततो नो देहिजीवसे ||
http://www.vogaz.com

Rig Veda Book 10 Hymn 185

महि तरीणामवो.अस्तु दयुक्षं मित्रस्यार्यम्णः |
दुराधर्षं वरुणस्य ||
नहि तेषाममा चन नाध्वसु वारणेषु |
ईशे रिपुरघशंसः ||
यस्मै पुत्रासो अदितेः पर जीवसे मर्त्याय |
जयोतिर्यछन्त्यजस्रम ||
http://www.vogaz.com