Rig Vada and India

Tuesday, 6 March 2012

Rig Veda Book 10 Hymn 191

›
सं-समिद युवसे वर्षन्नग्ने विश्वान्यर्य आ | इळस पदेसमिध्यसे स नो वसून्या भर || सं गछध्वं सं वदध्वं सं वो मनांसि जानताम | देवा भागं यथा पू...

Rig Veda Book 10 Hymn 190

›
रतं च सत्यं चाभीद्धात तपसो.अध्यजायत | ततोरात्र्यजायत ततः समुद्रो अर्णवः || समुद्रादर्णवादधि संवत्सरो अजायत | अहोरात्राणिविदधद विश्वस्य म...

Rig Veda Book 10 Hymn 189

›
आयं गौः पर्श्निरक्रमीदसदन मातरं पुरः | पितरं च परयन सवः || अन्तश्चरति रोचनास्य पराणादपानती | वयख्यन्महिषो दिवम || तरिंशद धाम वि राजति व...

Rig Veda Book 10 Hymn 188

›
पर नूनं जातवेदसमश्वं हिनोत वाजिनम | इदं नोबर्हिरासदे || अस्य पर जातवेदसो विप्रवीरस्य मीळुषः | महीमियर्मिसुष्टुतिम || या रुचो जातवेदसो द...

Rig Veda Book 10 Hymn 187

›
पराग्नये वाचमीरय वर्षभाय कषितीनाम | स नःपर्षदति दविषः || यः परस्याः परावतस्तिरो धन्वातिरोचते | स नःपर्षदति दविषः || यो रक्षांसि निजूर्व...

Rig Veda Book 10 Hymn 186

›
वात आ वातु भेषजं शम्भु मयोभु नो हर्दे | पर णायूंषि तारिषत || उत वात पितासि न उत भरातोत नः सखा | स नोजीवातवे कर्धि || यददो वात ते गर्हे...

Rig Veda Book 10 Hymn 185

›
महि तरीणामवो.अस्तु दयुक्षं मित्रस्यार्यम्णः | दुराधर्षं वरुणस्य || नहि तेषाममा चन नाध्वसु वारणेषु | ईशे रिपुरघशंसः || यस्मै पुत्रासो अद...
›
Home
View web version

About Me

Shri Ram
View my complete profile
Powered by Blogger.